________________
११२
पार्श्वनाथचरित्रे
पूजा नानाविधास्तीर्थकृतां वेश्मनि सूत्रिताः । दीयन्ते मार्गणेभ्योऽपि काञ्चनादिधनान्यथ ॥३५९।। प्रमोदैः प्रोढिमप्राप्तैः प्रोचैः पल्लवितैरिव । सोत्साहैरुत्सवैरेभिरित्यशोभिष्ट सा पुरी ॥३६०॥ मौक्तिकस्वर्णरत्नादिप्राभृतै तपाणयः । सर्वेऽपि सप्रियाः पोरा अभ्यगू राजमन्दिरम् ।।३६१।। तैर्जनमुदितैः पूर्ण रत्नै राजगृहाजिरम् । सरो विस्मेरमुकुलैः पुण्डरीकाम्बुजैरिव ॥३६२॥ प्रमोदाऽद्वैत्यसंपन्नमित्यभूद् भूपधाम तत् । तागजन्मनि तादृशामुत्सवानामतुच्छता ॥३६३।। वसुधाधीश्वरोऽप्येवं निजःरनुमानतः। व्यधाज जन्मोत्सवं भर्तः शक्तिर्गोन्या हि नोत्सवे ॥३६४॥ निवृत्ते तूत्सवेऽथास्मिन् दिवसे प्रथमे प्रभोः । कारयामासतुः स्थितिपतिकां पितरौ मुदा ॥३६५।। तृतीयेऽहन्यथो मातापितरौ पुष्पदन्तयोः । दर्शनं दर्शनीयस्याहतः कारयतः स्म तौ ॥३६६।। षष्ठेऽह्नि कल्पितानल्पकल्पाभिः कलगीतिभिः। ताम्बूलपूर्णवक्त्राभिघुसणागरुपाणिभिः ॥३६७॥ हारार्धहारराजिष्णुवक्षोजद्वयहारिभिः। नितम्बबिम्बविन्यस्तकाञ्चीकाञ्चनचारुभिः ॥३६८॥ सधवाभिः कुलस्त्रीभिः षष्ठीजागरणोत्सवम् । दानमानैरसामान्यं राजा राज्ञी च चक्रतुः॥३६९॥(त्रिभिर्विशेषकम्) एकादशे दिने प्राप्त पितरौ प्रीतमानसौ। निवर्तयामासतुश्चाशुचिकर्ममहोत्सवम् ॥३७०।। प्राप्तेऽथ द्वादशे घस्रे महीशकः समाह्वयत् । ज्ञातिसम्बन्धबन्ध्वायं समस्तं स्वपरिच्छदम् ॥३७१।। भुक्तिपूर्व वस्त्ररत्नसुवर्णमणिदानतः । यथाहे दत्तसन्मानांस्तानुवाचाश्वसेनराट् ।।३७२।। सूनौ गर्भगतेऽमुस्मिस्तमस्विन्यां तमस्यपि। व्रजन्तं भुजङ्गं पार्श्वे देवी यद् निरवर्णयत् ॥३७३॥ तदस्तु सूनोरस्याद्य पार्श्व इत्यमिधा शुभा। प्रत्यूचुस्तेऽपि संहृष्टमानसा एवमस्त्विति ॥३७४।। अथ स शादिष्टामिर्धात्रीभिरन्वहं मुदा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com