________________
चतुर्थः सर्गः । प्राचीनबर्हिः स प्राचीमुखस्तत्र निषण्णवान् ॥२४॥ अपरेऽप्यथ त्रिषष्टिदेवेन्द्राः कम्पितासनाः । देवदेवीपरीवारवारैश्च परिवारिताः ॥२४४॥ विमानैर्विविधैोम्नि सृजन्तो द्यामिवावराम् । समाजग्मुर्जगन्नाथसनाथं काञ्चनाचलम् ॥२४५॥ (युग्मम् ) आदिदेशादि सुरेन्द्रोऽथैवं स्वानाभियोगिकान् । आनयन्त्वहतो जन्माभिषेकार्थमुपस्करम् ॥२४६॥ रात्निकान् काञ्चनान् रौप्यान स्वर्णरत्नमयानपि । रूप्यस्वर्णमयान् रत्नस्वर्णरूप्यमयांस्तथा ॥२४७॥ रूप्यरत्नमयान् भौमान पूजितास्यान् शुभान् घटान् । अष्टाधिकं सहस्रं ते प्रत्येकं विदधुः सुराः॥२४८॥ (युग्मम् ) भृङ्गारस्थालमाणिक्यकरण्डमुकुरादिकम् । स्वर्णादिवस्तुजं कुम्भमितं तदपि ते व्यधुः ॥२४९॥ कुम्भानादाय ते देवा जग्मुर्जलजिघृक्षया। स्वामिभिः प्रहिता वारिवाहका इव सत्वरम् ॥२५०॥ नदिनीनदनदिनीपतिप्रमुखतः पयः। जगृहस्ते तैः कलशैः कलसैरिव योषितः ॥२५॥ मागधादिषु तीर्थेषु विदेहविजयेष्वपि । मृदमम्भश्च जगृहुरतृप्ता इव ते सुराः ॥२५२।। ओषधीरपि सर्वाश्च पद्मादिकुसुमानि च । ते मुदाऽऽददिरे देवा मालिका इघ काननात् ॥२५३॥ तदर्थ सञ्चितैरिव वस्तुभिश्चन्दनादिभिः । सुगन्धिभिभृतास्तेऽथाभ्येयुर्मेरुगिरि रयात् ॥२५४॥ अच्युतारणयोः स्वामी स्वामरैरभितो वृतः। अभिषेक्तुं भगवन्तमुपतस्थे त्रिधा शुचिः ॥२५५।। ततो चैकाक्षभृद्भक्त्या न च्युतोऽच्युतनायकः । कुसुमाञ्जलिमादाय मुमोच भगवत्पुरः ॥२५६॥ गन्धाम्भोभिर्भूतान् कुम्भानानिन्युरमरास्तदा । स्रगभिरभ्यर्चितान् भूरीन मुदल्लीकुड्मलानिव ॥२५७॥ सलिलैरमलैः कुम्भा भृतास्तेऽथ बभासिरे । बान्धवा इव पीयूषकुम्भस्योद्गच्छतोऽम्बुधेः ॥२५८॥ अब्जैर्वाचालरोलम्बैमुखस्थैः कलशा बभुः । स्पर्धयन्त इव स्नात्रविधिमुश्चरतो हरीन् ॥२५९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com