________________
चतुर्थः सर्गः ।
यतस्तद्भयतो मन्दं मन्दं याति भुजङ्गमः ॥२१०॥ विमानैर्विविधैरेवं देवा यान्तो जगुर्मिथः ।
पर्वणः खलु संमर्दो भूरिणे शर्मणे भवेत् ॥ २११ । (त्रिभिर्विशेषकम् द्रुतं द्रुतं नभस्यभिधावतां घुसदां तदा । जज्ञे कोलाहलो मध्यमानान्धाविव यादसाम् || २१२ || वैमानिकविमानैस्तै रेजे नानाविधैर्नभः ।
१०३
सरोवरमिव स्मेरमुकुलैः कमलोत्करैः ॥२१३॥ उत्तरद्भिर्विमानैस्तैर्भूरिभिरित्यलक्षि च ।
सौधर्माधच्युतप्रान्ताः स्वर्गा अत्रोत्तरन्ति किम् ? || २१४ || आयान्तीभिः सुरस्त्रीभिः प्रेक्ष्य मङ्गलमण्डलम् । क्षिप्ता मसृणघुसृणभृङ्गारस्पृहया कराः ॥ २१५ ॥ आगच्छन्त्यः सुरीपङ्क्त्यो नभस्युद्वीक्ष्य तारकान् । पाणीन् प्रसारयामासुर्मालतीमुकुलेहया ॥ २१६ ॥ आयान्तीनां सुरस्त्रीणां मुखलग्नैश्च तारकैः । तदोष्ठपानतो मेने तत्संमर्दोऽपि शर्मकृत् ॥२१७|| तदा देवपुरन्ध्रीणामायान्तीनां नभःस्थले । मुखत्विषा तर्जित इव नोदीयाय हिमद्युतिः ॥२१८॥ नभस्यागच्छतां स्वर्गवासिनां तारकास्तदा । हारहीरकिरीटतां भेजुर्हृत्कण्ठमूर्धसु || २१९|| एवं देवैः सदेवीकैर्वृतो वृत्रनिषूदनः । क्रमादुलुङ्घयामासासंख्यातान् द्वीपसागरान् ॥ २२० ॥ द्वीपे नन्दीश्वरे रतिकरादिनिकटे हरिः । संचिक्षेप विमानं तं संसारमिव संयमी ॥। २२१ ॥ विमानं संक्षिपन् मार्गे पौनःपुन्येन जम्भजित् । नतोऽप्युल्लङ्घयामासाऽवशेषान् द्वीपवारिधीन् ॥ २२२ ॥ अथास्य जम्बूद्वीपस्य भरतावनिमण्डनम् । आखण्डलः क्रमात् काशिमण्डलं समुपेयिवान् ॥ २२३ ॥ पुरीं वाराणसीं तत्र लब्ध्वा दम्भोलिभृत् ततः । अभ्वसेनावनीभर्त्तुरासदत् श्रीगृहं गृहम् || २२४|| शक्रस्तेन विमानेन भगवत्सूतिकागृहम् । त्रिः परीयाय परितः स्वोपाध्यायमिवान्तिषत् ॥ २२५॥ ऐशान्यां दिशि संमुक्तविमानो नाकिनायकः । प्राभृतं कृतवान् नूनं प्रणामं प्रथमं प्रभोः ॥२२६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com