________________
१०२
पार्श्वनाथचरित्रेअतो विधातुं भगवजननोत्सवमुत्तुकाः । भवन्तु सकला देवा द्रुतं तत्र यियासया ॥१९४॥ केऽप्यहद्भक्तितः केऽपि निदेशात् त्रिदशेशितुः । पत्नीभिः प्रेरिताः केऽपि केऽपि मित्रानुवर्त्तनात् ॥१९५।। एवं विमानरप्रतिमानश्च बहुबाहनैः । गीर्वाणा अभ्यगुः सर्वे गीर्वाणेश्वरसंनिधौ ॥१९६।। (युग्मम् । योजनानां पञ्चशतं लक्षं चोञ्चत्वविस्तरे । मौक्तिकश्रेणिभिर्युक्तं कुसुमैरिव काननम् ॥१९७॥ रत्नसिंहासनोपेतं विमानं वासवाया। पालकं पालकाख्येन त्रिदशेन विनिममे ॥१९८॥ (युग्मम् ) यथोचितं तत्र सिंहासनानि विरचय्य ते । देवा व्यजिज्ञपद् देवाधीश्वरायाभियोगिकाः ॥१९९।। अनुत्तरगुणः कृत्वा रूपमुत्तरमद्रिभिद् । महिषीभिः सहाष्टाभिः विमानमाधिरूढवान् । २००॥ गान्धर्वधुर्यगन्धर्वकलाकृतकुतूहलः। तत्र पूर्वमुखः पूर्वपतिः सिंहासने स्थितः ॥२०१॥ निषण्णेषु दिविषत्सु रेजे सिंहासनं हि तत् । उदयाचलचूलव संगते भानुमालनि ॥२०२॥ यथोचित्येन न्यस्तेषु समस्तेष्वासनेष्वथ । न्यषदन विबुधाधीशं परितः स्वर्गिणः परे ॥२०३॥ वृतः सुरैः सुराधीशो व्यभादिन्दुरिवोडुभिः । तेऽपि व्यभुश्च विभुना तेन तारा इवेन्दुना ।।२०४॥ सिंहासनस्य पुरत उपन्यस्ताष्टमङ्गलः । मन्द्रस्वरैश्च मङ्गलपाठकैीतमङ्गलः ॥२०५।। सौधर्मादथ सौधर्माधीश्वरो विबुधैर्वृतः । प्रचचाल विमानस्थः स्पर्धयेव हृदो दुतम् ॥२०६॥ (युग्मम्) अभ्येयुर्जम्भभेत्तारमृतवः सपरिच्छदाः। नभोमणिमिव द्वीपान्तरं यान्तमभीशवः ॥२०७॥ विमानघण्टाटडारारावैर्मुखरिता दिशः। त्वरध्वमिति तान् देवान् प्रेरयन्तीव वाग्भरैः ॥२०॥ गजगः पूर्वगः सिंहस्थितं वरममन्यत । यतस्तद्भयतः शीघ्रशीघ्रं व्रजति कुञ्जरः ॥२०९॥ सर्पस्थः सर्पजिद्यानं मेने विघ्नकरं पुरः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com