________________
चतुर्थः सर्गः। पञ्चाङ्गस्पृष्टभूपीठो नत्वाऽर्हन्तं समस्तवीत् ॥१७७॥ नमस्तुभ्यं जगन्नाथ ! सनाथाय यशःश्रिया। सनाथीकृतसकललोकाय लोकहेलये ॥१७॥ शीतांशुनेव भुवनं भरतं निखिलं त्वदः । पवित्रितं त्वया स्वामिन्नवतारं प्रकुर्वता ॥१७९।। चिरञ्जीव जगजीवजीवातो ! त्रिजगद्गुरो !। अश्वसेनकुलाकाशविकाशननभोमणे ! ॥१८०॥ वासरोऽप्येष निःशेषवासराणां शिरोमणिः । जनता जनितानन्दा जनियत्र तवाजनि ॥१८॥ नरकोटीर ! कोटीरमिवाशां प्राप्य तायकीम् । द्रक्ष्यतेऽध्वाऽखिलैलोंकैः सदीपैरिव निवृतेः ॥१८२॥ पारावारमिवापारसंसारमुत्तरिष्यति । यानपात्रमिव प्राप्य त्वां जनः सकलोऽपि हि ॥१८३।। नगन्नाथमिति स्तुत्वा गीर्वाणग्रामणीमुदा । आदिदेशेति कटकाधिपतिं नैगमेषिणम् ॥१८४॥ साम्प्रतं भरतेऽत्राऽभूत् त्रयोविंशाहतो जनिः । देवानाह्वय तज्जन्मस्नात्रोत्सवकृते कृतिन् ! ॥१८५॥ ततो योजनविस्तारपरिमण्डलमण्डिताम् । सुघोषां स सुघोषाख्यां घण्टां च त्रिरवादयत् ॥१८६॥ सार्ध तयाऽनदन् सर्वा घण्टाः सर्वविमानगाः। प्रतिशब्दाश्च सर्वासां तासां प्रणधिरे दिवि ॥१८७॥ शब्दादिविषयासक्ताः सुरास्तैः सान्द्रनिस्वनः । विहस्ता इव हस्ताभ्यां पिधाय श्रवसी जगुः ॥१८८॥ अस्मद्वृद्धैर्मथ्यमानक्षीराब्धिध्वनिसोदरः। कोऽयमाकस्मिकः शब्दोत्पातोऽस्मत्सुख तस्करः ? ॥१८९।। इति ध्यायत्सु सर्वेषु देवेषु चकितेषु च । उपशान्तिमगाद् घण्टानादो नाद इवाऽऽम्बुदः ॥१९॥ प्रशान्ते प्रध्वने तस्मिन् सैनिकाधिपतिः सुरः । बाढमुद्घोषयामास सुरेभ्यः शासनं हरेः ॥१९॥ भो भो देवाश्च देव्यश्च श्रूयतां श्रूयतामिदम् । भरतेऽस्मिस्त्रयोविंशतीर्थकृत् समजायत ॥१९२।। विधातुं भगवज्जन्माभिषेकोत्सवं सादरात् । तद् यास्यत्यधुनात्युप्रशासनः पाकशासनः ॥१९३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com