________________
पार्श्वनाथचरित्रेविचक्रिरेऽथ तन्मध्ये रत्नसिंहासनान्वितम् । चतु:शालं विशालं ताः श्रीपद्मोदरसोदरम् ॥१६॥ अथ च दक्षिणरम्भागृहे रम्भागृहोपमे । न्यस्य पाणिपुटे नाथं निन्युस्तन्मातरं च ताः ॥१६२।। अङ्गमभ्यङ्गयामासुस्तत्र ता अर्हदम्बयोः । संवाहिका इव लक्षपाकतैलेन हारिणा ॥१६३।। देव्य उद्वर्त्तनैर्दिव्यैरमन्दानन्दमेदुराः। अर्हन्तमर्हदम्बां चोद्वर्त्तयामासुराशु ताः ॥१६॥ ततो नीत्वा च प्राग्गेहे तावासने निवेश्य ताः। सलिलैः स्नपयामासुः करैरिन्दोरिवामलैः ।।१६५|| शरीरं निर्जलीकृत्य वासोभिर्मूदुलैस्तयोः । चन्दनैरर्चयामासुर्दिव्य द्रव्यकरम्बितैः ॥१६६।। दिव्याभरणनेपथ्यं परिधाप्य तयोश्च ताः। अथोत्तरचतुःशाले निन्युः साम्बं जगद्गुरुम् ॥१६७॥ तत्र श्रीखण्डखण्डानि प्रज्वाल्य ज्वलनेऽथ ताः। तयोर्महामहिम्नोश्च रक्षापोट्टलिकां व्यधुः ॥१६८॥ उक्त्वेति श्रवणाभ्यपणे विभो ! भूयाश्चिरस्थितिः । ततस्ताः स्फालयामासुर्गोलको दृषदोर्मिथः ॥१६९॥ सूतिकासदने नीत्वा वामादेवीं सहाहता। मङ्गलानि ततो देव्यः स्वस्वदिक्षु स्थिता जगुः ॥१७॥ टणत्कारं व्यधुर्घण्टाः शाश्वत्यस्त्रिदिवेश्वथ । सद्योऽर्हजननोदन्तं ख्यापयन्त्य इवामरान् ॥१७॥ आसनानि ततः पाकशासनानां चकम्पिरे । मरुत्प्रेरितपत्राणि वलपत्रतरोरिव ॥१७२। तदा क्रुद्धोऽथ सौधर्माधीश आसनकम्पनात् । कोपाटोपगरोद्गारमुजगार वचो मुखात् ॥१७३॥ मित्रवद् वल्लभः कस्य जज्ञिरे यमिनीजन: ? । अचीचलञ्च मत्पीठं यः स्वर्णाचलनिश्चलम् ॥१७॥ इति क्रुद्धञ्च निध्याय शक्रसेनापतिर्जगौ । मयि सत्यपि हे स्वामिन् ! कोपाटोपस्तवैष कः?५१७५।। गतक्रोधोऽवधेर्योगादनासीदमरेश्वरः । त्रयोविंशजिनेशस्य जन्म निःसीममुद्गृहम् ।।१७६।। मुक्तसिंहासनः शकः सप्ताष्टाथ पदान्यगात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com