________________
चतुर्थः सर्गः ।
नाम्ना नन्दोत्तरानन्दे सुनन्दा नन्दिवर्धिनी । विजया वैजयन्ती च जयन्ती चापराजिता ॥ १४५ ॥ आख्याय पूर्ववत् ताश्च नत्वाऽर्हन्तं समातृकम् । गायन्त्यस्तं स्वदिग्भागे तस्थुर्दर्पणपाणयः ॥ ९४६ ॥ स्थिता अपाच्यरुचकेऽस्येयुरष्टौ कुमारिकाः । अर्हन्तं नन्तुमौत्सुक्यादासनैश्चालिता इव ॥ १४७॥ समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ १४८ ॥ ताः प्राग्वत् सर्वमाख्याय नत्वा नाथं सहाम्बया । अस्थुरपाच्यां भृङ्गारपाणयो गीतमङ्गलाः ॥ १४९ ॥ दिक्कुमार्योऽष्टौ पश्चिमरुचकस्था अथाययुः । परस्परं स्पर्धयन्त्यः प्रमोदेन प्रसर्पता ॥ १५० ॥ इलादेवी सुरादेवी पृथिवी पद्मवत्यथ । एकनासा नवमिका भद्रा शीलाऽभिधानतः ॥ १५१ ॥ जिनाम्बां च जिनं नत्वा स्तुत्वा चाख्याय पूर्ववत् । गायन्त्यो व्यजनव्यग्रहस्तास्ताः स्वदिशि स्थिताः || १५२ ॥ उदीच्यरुचकाद्रिस्था अष्टेयुर्दिकुमारिकाः । मानसैरिव जघालैर्विमानैः परिवारिताः ॥ १५३॥ अपाच्यरुचकाद्विस्था अष्टेयुर्दिक्कुमारिकाः । अलम्बुसा ऽमितकेशी पुण्डरीकाऽथ वारुणी ॥ हासी सर्वप्रभा चैव श्रीहरित्याख्यया समाः ॥ १५४ ॥ प्रणम्य भगवन्तं तन्मातरं चोक्तिपूर्वकम् । तस्थुरुत्तरतस्ताश्चोदीच्यां चामरपाणयः ॥ १५५ ॥ विदिचकतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः । विचित्रा चित्रकनका तारा सौदामिनी तथा ॥ १५६ ॥ पूर्ववत् प्रोक्तिपूर्व ता नत्वा साम्बं जगत्पतिम् । ऐशान्यां दिशि संतस्थुर्गायन्त्यो दीपपाणयः ॥ १५७ ॥ चतस्रो रुचकद्वीपादभ्येयुर्दि कुमारिकाः । रूपा रूपासिका चैव सुरूपा रूपकावती ॥ १५८ ॥ जगद्भर्तुर्नाभिनालं चतुरङ्गलतोऽथ ताः । छित्त्वा च्छिद्रे न्यधुस्तश्च वज्ररत्नैरपूरयन् ॥ १५९ ॥ पूर्वोदग्दक्षिणास्वर्ह जन्मगेहात् ककुप्सु च । विमानानीव ता रम्भागृहाणि त्रीणि चक्रिरे ॥ १६०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
९९
www.umaragyanbhandar.com