________________
पार्श्वनाथचरित्रे
सौख्यं जज्ञे क्षणेऽमुष्मिन् प्राप्तैश्वर्यश्रियामिव ॥ १२८ ॥ मन्दं मन्दं प्रसर्पद्भिर्मरुद्भिरुपभूतलम् । दासैरिवैकयोजनमशोधि धरणितलम् ॥ १२९ ॥
९८
ववृषुस्तत्र वसनपुष्पगन्धाम्बुनाऽम्बुदाः । उश्वासमुद्रद्दन्तीव निष्पन्नाऽभूद् वसुंधरा ॥ १३० ॥ अथाधोलोकतो ऽभ्येयुरष्टौ प्रचलितासनाः । दिक्कुमार्यो द्रुतं सूतिवेश्मार्हत्समलंकृतम् ॥१३१॥ भोगंकरा भोगवती सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमाला त्वनन्दिता ॥ १३२ ॥ तत्रागत्य त्रयोविंशं तीर्थेशं समम्बया । प्रणम्य प्रोचिरे ताश्च कुड्मलीकृतपाणयः ॥ १३३ ॥ | नमस्तुभ्यं जगद्दीपदायिके ! रत्नधारिके ! | अधोलोकनिवासिन्योऽष्टौ वयं दिक्कुमारिकाः ॥ १३४॥ ज्ञानतो भगवज्जन्मावगम्यार्हत्प्रभावतः । आयाताः स्मो वयमिह तदुत्सवविधित्सया ॥ १३५ ॥ भेतव्यं नेति सम्भाष्य पूर्वादिदिशि संस्थिताः । प्राङ्मुखे विदधुः स्तम्भसहस्रं सूतिवेश्मनः ॥ १३६ ॥ ततः संवर्तवातेन परितः सूतिवेश्मनः । आयोजनमपाचक्रुस्ताः कण्टकतृणादिकम् ॥ १३७ ॥ ताश्च संहनसंवर्त्तवाता नत्वा जगद्गुरुम् । गायन्त्यस्तं तदासन्नभूभाग उपतस्थिरे ॥ १३८ ॥ ज्ञात्वा तथैव चलितासना मेरुगिरिस्थिताः । ऊर्ध्वलोकादरिष्टौ कोऽष्टाऽभ्येयुर्दिक्कुमारिकाः ।। १३९॥ मेघंकरा मेघवती सुमेघा मेघमालिनी । सुवत्सा वत्समित्रा च वारिषेणा बलाहिका ॥१४०॥ तथैव स्वामिनं स्वामिमातरञ्च प्रणम्य ताः । अदभ्रमभ्रपटलं वर्षा व दिवि व्यधुः ॥ १४१ ॥ ताभिः परिमलाढ्येन पाथसा योजनावधि । समन्तात् स्रुतिगेहस्योपाशामि रजसस्ततिः ॥१४२॥ जानुदघ्नीं पञ्चवर्णैः पुष्पैर्वृष्टिं विधाय ताः । गायन्त्योऽर्हद्गुणश्रेणीं तस्थुः स्थाने यथोचिते ॥१४३॥ अष्टौ च पूर्वरुचकाचलतो दिक्कुमारिकाः । सविमानाः समभ्येयुस्तत्र मुत्प्रेरिता इव ॥१४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com