________________
चतुर्थः सर्गः। बिभ्राणा भ्रणमुदरे साऽभाद् भित्त्यऽवलम्बिनी। शारदीवाभ्रपटली सेन्दुम॑रुतटं गता ॥११२॥ सख्यस्तद्वदनं लोध्रपाण्डुरच्छवि वीक्ष्य च । आसन्नप्रसवोदन्तकथनर्मादयन्ति ताम् ॥११३।। शनैर्गच्छ शनैस्तिष्ठोत्तिष्ठ त्वं च शनैः शुभे!। गर्भालसाऽऽलिभिः सैवं जगदे च पदे पदे ॥११४॥ एवं शश्वत् सखीलोकैः क्रियमाणोपचर्यया। देशकालोचितैः पथ्यैरपालि गरभोऽनया ॥११५॥ मन्येाः स्वामिनी सान्द्रतमस्विन्यां स्थिता सती। सर्प सर्पन्तमद्राक्षील्लब्धज्ञानेव योगिनी ॥११६॥ उत्तिष्ठतोत्तिष्ठतैतत्स्थानादस्तीह वायुभुक् । ध्वान्तेऽप्येवं सखीदेवी सहसा स्माह निर्भया ॥११७॥ निवृत्तेऽस्मिन् भये भीमभोगभोगिसमुद्भवे । अथासौ चातुरीचञ्चुर्व्यचिन्तयत् सखीजनः ॥११८॥ भृतेऽपि भुवने ध्वान्तः श्यामलैः कजलैरिव । दिवेव देवीयं दर्वीकर यन्निरवर्णयत् ॥११९॥ प्रभावो गर्भभूरेव तदसौ नात्र संशयः। गर्भ रत्नमिवामंस्त ततस्तस्याः सखीजनः ॥१२॥ इमं व्यतिकरं श्रुत्वा ध्यातवानश्वसेनराट् । सदीपयेव पार्श्वेऽहिर्देव्याऽदर्शि तमस्यपि ॥१२१॥ माते सूनौ विधास्ये तत् पार्श्व इत्यभिधां शुभाम् । नाम यद् गुणसंपन्नं श्रवसोरमृतायते॥१२२॥ गतेषु माःसु नवसु सार्धसप्तदिनेषु च । विशाखायां स्थिते चन्द्रे उच्चैःस्थेषु गृहेषु च ॥१२३॥ बहलायां च दशम्यां मासे सहस्यनामनि । अर्धरात्रे भुजङ्गाईं स्वामिनी सुषुवे सुतम् ॥१२४।। (युग्मम्) दिशः प्रसन्नतामापुः प्रमोदादिव सर्वतः । लोकैजनितविद्योतः संकुलं मेदिनीतलम् ॥१२५॥ तमःस्तोमापसंहारी भगवजन्मसूचकः । अभूदालोकमालोको विधुदुद्योतसोदरः ॥१२६॥ अवादीद् गगने वृन्दमानकानामनाहतम् । पाथोभिः पूरितं पाथोवाहानामिव मण्डलम् ॥१२७॥ नृतिर्यक्सुरनरकवपुर्भाजां वपुष्मताम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com