________________
पार्श्वनाथचरित्रेसंतुष्टा स्वामिनी गर्भ बभारोवीव सेवधिम् ॥१५॥ पाण्डुना पाण्डुरा गण्डस्थलेन स्वामिनी बभौ। शारदीनपयोवाहमालेव हिमरश्मिना ॥१६॥ औन्नत्यमजनि स्वामिमातुर्वक्षोजयोभृशम् । अन्तकृतजगन्नाथनिधिसंतुष्टयोरिव ॥९७॥ नितम्बबिम्बे स्वामिन्या वैपुल्यं भेजतुस्तमाम् । शरदीव नदीकूले विपुले सलिलोज्झिते ॥२८॥ त्रिलोकसारं सारङ्गदृक् सा गर्भ वहन्त्यपि । नाऽऽप खेदं प्रभावोऽसौ गर्भवासेयुषोऽहंतः ॥१९॥ मेजतुः स्फारतारे तल्लोचने स्फारतां भृशम् । उत्कण्ठिते इव स्वामिमुखमीक्षितुमादरात् ॥१०॥ मुखेनालक्षि सा वामादेव्यथ पाण्डुना तदा। फलेनेव नवा बल्ली परिपाकमुपेयुष ॥१०१॥ पाण्डुगण्डस्थलं वस्त्रं विभ्रती स्वामिनी व्यभात् । राकेव मण्डलं शीतमरीचर्दिवसाऽऽगमे ॥१०२।। कृषिमेंघादिव ग्रीष्मागमाद् वेलेव वारिधेः । गर्भानुभावतो देव्या लावण्यश्रीरवर्धत ॥१०३॥ गर्भानुभावतो देव्या बभूवुदोहदाः शुभाः । महीशक्रेण शक्रैश्च पूरितास्तेऽपि तत्क्षणात् ॥१०४।। बध्नाति स्म मनो देवी सा यस्मिन् दिव्यवस्तुनि । आनीतमेव शीघ्रं तत् साऽपश्यदमरैरपि ॥१०५।। स्वामिन्यापन्नसत्त्वाऽपि नाज्ञायि भूषवत्यपि । माता हि गूढगरभा भवत्युदरगेऽर्हति ॥१०६॥ न स्फातिमगमत् तस्याःकुक्षिगरभवानपि । मौक्तिके सति किं शुक्तिसम्पुटं वृद्धिभाग भवेत् ? ॥१०७॥ गर्भोऽपि ववृधे देव्या उदरे स शनैः शनैः । अकुर इव कल्पद्रोरन्तरं नन्दनक्षितेः ॥१०८।। देवी पीवरयोः श्यामाननयोः कुचयोः श्रिया । वैडूर्यस्थगनौ शातकुम्भकुम्भौ व्यडम्बयत् ॥१०९॥ अर्हत्पेयपयःपुष्टस्तनयोरनयोश्च मा। हक्पात इति तत्तुण्डे श्यामत्वं विदधे विधिः ११० सख्यंसन्यस्तहस्ताऽभाद् गर्भभारालसा सती । विहिताम्भोजिनीस्तम्भावष्टम्भा वरटेव सा ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com