________________
चतुर्थः सर्गः ।
:
निवृत्ते ग्रीष्मसमये संशोषितजलाशये । मेघैः श्यामलिंत व्योम कज्जलश्यामलरलम् ॥ ७९ ॥ कृत्यमायातु नस्तायमर्हजन्माभिषेचने । नीरैर्नीींराशयाः सर्वे नीरदैरिति संभृताः ॥१८०॥ मन्दगत्याऽम्बया पञ्चमासार्ह भारभुग्नया । तर्जनाल्लज्जितैर्हसेस्त्वरितं मानसं प्रति ॥ ८१ ॥ उपशान्तिमगात् तृष्णा चातकानां चिरंतनी । जातश्छेत्स्यति मामर्हन् दानैरिति भयादिव ॥ ८२॥
कृषीबलकुलानन्दकन्दकन्दलनाम्बुदः ।
समाप्तिं कलयामास प्रावृट् कालः शनैः शनैः ॥८३॥ मत्क्षणे भगवन्मातुः पीतं स्यादधृतं पयः । इतीव प्रेमतस्तूर्ण शरत्कालः समीयिवान् ॥८४॥ वर्षा कलुषितपाथो मा भून्नाथाभिषेचने । इतीव स्वच्छयामास नीरं नीराशये शरत् ॥ ८५ ॥ चन्द्रोऽप्युक्तेजयामास कामं मण्डलमात्मनः । देवीकपोलपाण्डुर्यसादृश्यं स्पृहयन्निव ॥ ८६॥ अस्मदाकारभृन्नाथं स्वनीथः स्नपयिष्यति । इतीवाऽऽनन्दतो मत्ताः ककुद्मन्तञ्चकासिरे ||८७|| अहस्तमस्विनीतौल्यतुला कुशलतां स्पृशन् । शरत्कालो वणिगिव देशान्तरमुपेयिवान् ॥८८॥ भावि मत्समये स्वामिजन्म जन्मिकृतोत्सवम् । इतीव प्रेमपूर्णात्मा हेमन्तः शीघ्रमाययौ ॥८९॥ नो भावि भाविभद्रस्यास्मासु जन्म यदईतः । तदतीव महादुःखैर्दिवसैर्दुर्बलायितम् ॥६॥ भुवने भद्रकृद् भावि जन्म मत्समयेऽर्हतः । इतीव प्रीतिपद्धत्या निशयाऽप्यकृशायितम् ॥९१॥ जातो मुखत्विषाऽशेषं तमोऽर्हन् दलयिष्यति । किं मत्कृत्यमतो मन्दतेजास्तेजः पतिस्तदा ॥ ९२ ॥ सकलेषु कलावत्सु मुख्यो भावी जगद्गुरुः । अतो नाजनि लोकानां कलावानपि शर्मण ॥९३॥ अभूत् सकलकमलाऽऽगमोऽईत्पितृवेश्मनि । अतो बभूवुः कमलाकरा निष्कमलास्तदा ॥९४॥ एवमृतुभिरन्यूनैर्विहितस्वामिभक्तिभिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
९५
www.umaragyanbhandar.com