SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे तरसा जागराञ्च सन्तो हि स्वल्पसंलयाः ॥२॥ साक्षात् पद्मामिवाऽऽनन्दकारिणी गुणशालिनीम् । वीक्ष्याप्राक्षीत् क्षमाजानिः समागमनकारणम् ॥६३॥ साऽपि भद्रा स्थिता भद्रासनमानन्दमेदुरा । न्यगदद् दशनज्योतिःपूरविच्छुरिताधरा ॥६॥ नाथाद्यास्यां निशीथिन्यामीषन्निद्रामुपेयुषी । अद्राक्षं क्षेमपिशुनान् महास्वप्नांश्चतुर्दश ॥६५॥ तदेषां देव ! का श्रेयःसंपत्तिर्भविता मम ?। इत्यादिष्टो विशिष्टात्मा भूयोऽभाषिष्ट हृष्टयाक् ॥६६॥ स्वप्नैरेभिर्महाभागे ! भविता तव नन्दनः । यशःशुभ्रांशुशुभ्रांशुशुभ्रिताशेषदिग्मुखः ॥६७॥ इति बुद्धयनुसारेण स्वग्नार्थे कथितऽमुना । भाऽऽदिष्टाऽविशद् वासभवनं श्रीरिवाम्बुजम् ॥६॥ श्रीपूर्वाचलचूलायां तरणौ तिलकांयिते । पृष्टाः क्षमाभुजा स्वप्नफलानि स्वप्नपाठकाः ॥६९॥ प्रोचिरे तेऽपि भूपालं स्वप्नैरेभिः शिवावहैः । चक्री वा धर्मचक्री वा देव ! भावी तवात्मजः ॥७॥ श्रुत्वैवं तद्वचश्चासौ राजा रोमाञ्चकञ्चुकः । व्यासृजत् तांश्च सत्कृत्य काञ्चनाभरणादिभिः॥७१॥ दिवश्च्युत्वाऽवतीर्णोऽयं मत्समये परमेश्वरः । इतीव स्फुरितं स्फूर्तिमतेव मधुनाऽधुना ॥७२॥ विस्मेरसुमन श्रेणीमरन्दानन्दमेदुराः । गायना इव गायन्ति भ्रमन्तो भ्रमरा भृशम् ॥७३॥ कुलकान्ता इवोत्तालं कलकण्ठ्यः कलस्वनम् । कूजन्त्यनेकशश्चूतोद्भताभुतरसाशनाः ॥७४॥ आरामलीलालावण्यः कलाकौशल्यकारकः। अपासरद् वसन्तोऽसौ ग्रीष्मागमभयादिव ॥७५॥ सृजस्तेजस्विता मित्र प्रकुर्वन् निर्जडं जगत् । मुमुक्षुरिव ग्रीष्मर्तुः प्रासरत् तदनन्तरम् ॥७६।। मा भूयाद् भगवन्मातुर्मुखक्षाविरहा मम । मन्दं मन्दं चचालासावतः कमलिनीपतिः ॥७७॥ प्रतेने भानुना कर्त द्विमासार्हन्नमस्क्रियाम् । तेन नित्यं तदा जले दिनाधिक्य रथस्थितेः ॥७८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy