________________
पार्श्वनाथचरित्रे
अतृप्त इव शक्रोऽपि सहस्राक्षत्वमाश्रयत् ॥२९॥ गाम्भीर्यादिगुणोद्वीचि: सीता सीतापतेरिव । रात्रिभर्तुरिव रात्रि: पद्मा पद्मापतेरिव ॥३०॥ अश्वसेनमहीभर्तुः श्रीवामा वामलोचना । सा महत्यवरोधेऽपि प्रेमपात्राऽत्यजायत ॥३१॥ (युग्मम् ) रूपश्रीजितपौलोम्या तया सार्ध धराधिपः । निषेवमाणो विषयाननैषीद वासरान् बहून् ॥३२॥ वामादेव्यप्यवामाऽऽत्मा रञ्जयन्ती गुणैः पतिम् । राजहंसी वभूव स्वपतेर्मानसमानसे ॥३३।। इत्येतौ दम्पती धर्मकर्ममर्मपरायणौ। गमयामासतुः कालं स्नेहलो युग्मिनाविव ॥३४॥ इतो दशमकल्पस्थोऽनल्पवैभवभासुरः। स्वर्णबाहुयते वः स्वायुः सर्वमपूरयत् ॥३५॥ च्यवनाऽऽसनकालोऽपि स सुरः पुण्यभासुरः। अन्यदेव इव श्रीहीनाशाद्यं नैव लब्धवान् ॥३६॥ विंशत्यब्धिप्रमाण स्व आयुषि क्षयमीयुषि ।' वृक्षात् फलमिव पक्वं देवोऽच्योष्ट दिवस्ततः ॥३७॥ चैत्रमासस्य वहुले चतुर्थीतिथिवासरे। निशीथिनीनिशीथे च विशाखायां स्थिते विधौ ॥३८॥ प्राप्तसौख्येषु निःशेषजन्तुषु क्षणमुश्चकैः । समन्तादुद्यतादित्यसमोद्योते जगद्गृहे ॥३९॥ झानत्रयधरो वामादेवीकुक्षौ स देवराट् । उदपादि नभ कूलंकषाकूले मरालवत् ॥४०॥ (त्रिभिर्विशेषकम् ) तदा तस्यां त्रियामायां रम्ये हर्म्य शयालुका। वामादेवी महास्वामान प्रेक्षांचक्रे चतुर्दश ॥४१॥ आदौ दन्ती चतुर्दन्तः पाण्डुरच्छविरुन्नतः । मूर्तिमानिव कैलासः क्षरन्मदजलप्लवः ॥४२॥ वलक्षः पीवरस्कन्धः स्निग्धरोमालिमालितः । महोक्षा तीक्ष्णशृङ्गो यो मङ्गलश्रीनिकेतनम् ॥४३॥ श्वेडाक्षोभितदिग्दन्तावलो व्यालोललोचनः । सुदीर्घरसनस्तीक्ष्णनखरो नखारायुधः ॥४४॥ अभिषिक्ता समुत्क्षिप्तैः कुम्भैर्दिकुम्भिभिभृशम् । एक पद्मनिलया पद्मा सञव सम्पदाम् ॥४५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com