________________
पार्श्वनाथचरित्रइतिश्रीतपागच्छाधिराजभट्टारकसार्वभौमश्रीहीरविजयसूरिश्रीविजयसेनसूरिराज्ये समस्तसुविहितावतंसपण्डितकोटीकोटीरही. रपं०श्रीकमलविजयगणिशिष्यभुजिष्यगपंहमविजयगणिविरचते श्रीपार्श्वनाथचरिते तृतीयः सर्गः समाप्तः॥३॥
अहम् । अथ चतुर्थः सर्गः अथात्र जम्बूद्वीपेऽस्ति क्षेत्रं भरतसंज्ञकम् । जम्बूद्वीपस्य दक्षिणमेदिनीमुखमण्डनम् ॥१॥ तत्सेतुनेव वैताढ्यपर्वतेन द्विधाकृतम् । सव्यापसव्ययोर्ज तत्र खण्डत्रयं त्रयम् । २॥ धर्माधर्मविदामार्यजनानां यत्र संस्थितिः । आर्यदेशाः सार्धपञ्चविंशतिस्तत्र तद्यथा ॥३॥ मगधाहो राजगृहमङ्गाश्चम्पापुरी पुनः । बङ्गाह्वस्ताम्रलिप्ता कलिङ्गाः काञ्चनं पुरम् ॥४॥ साकेताः कोशला काशीदेशा वाराणसी पुरी। कम्पिला पूश्च पञ्चाला अहिच्छत्रा च जाङ्गलाः ॥५॥ द्वारावती च सौराष्ट्रा विदेहा मिथिला पुरी। वत्सदेशा च कौशाम्बी मलया भहिलं पुरम् ॥६॥ कोटिवर्षपुरं लाटा विराटा वत्सपूः पुनः । वीतभीः सिन्धुसौवीरा श्रावस्तीपूः कुणालकाः ॥७॥ मथुरापूः सूरसेनाः पापापूर्भङ्गीयाः पुनः । वृत्ता मासपुरी वेद्या पुरी शुक्तिमती तथा ॥८॥ अच्छापुरी च वरुणापुरी श्वेतविका तथा । अर्ध कैतकदेशानामार्यमार्यैरुदीरितम् ॥९॥ अर्हन्तश्चक्रिणश्चार्धचक्रिणः सीरधारिणः । उत्पद्यन्ते येषु पद्माकरेष्विव सितच्छदाः ॥१०॥ समन्तादुर्वरोवीके देशे देशशिरोमणौ । दुष्काल इत्यमी वर्णा द्विधाऽपि श्रुतिगोचराः ॥११॥ काशिदेशशिरोरत्नमासीद् वाराणसी पुरी। गङ्गातरङ्गै रङ्गद्भिर्या हारैरिव शोभते ॥१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com