________________
મદિર પ્રવેશ અને શાસ્ત્ર हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
भा. ११, २९, ८. २८. ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ नरेश्वभीक्ष्णं मद्भावं पुंसो भावयतेऽचिरात् । स्पर्धास्यातिरस्काराः साहंकारा वियन्ति हि ॥ . विसृज्य स्मयमानान् स्वान् दृशं व्रीडा च दैहिकीम् । प्रणमेद् दण्डवद् भूमावाश्वचाण्डालगोखरम् ॥ यावत्सर्वेषु भूतेषु मद्भावो नोपजायते । तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ।।
भा. ११, २९, १४-७. २८ क. स्वयं हि तीर्थानि पुनन्ति सन्तः । भा. १, १९, ८.
मद्भक्तियुक्तो भुवनं पुनाति । भा. ११, १४, २४. २८. मन्ये भगवतः साक्षात् पार्षदान्वो मधुद्विषः ।। विष्णो तानि लोकानां पावनाय चरन्ति हि ।।
___ भा. ११; २; २८. ३०. श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः । शुध्येरनन्त्यजाश्चापि किमु संभाषणादिभिः ॥
भा. १२, १०, २५. ३१. सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ विद्याधरा मनुष्येषु वैश्याः शुद्राः स्त्रियोऽन्त्यजाः । बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ।।
भा. ११, १२, ३-५. 3१क. महाभारतना श्री५ (२२; ११)मा सभ्यु छ यद्रयना અન્તઃપુરમાં કાંબોજ અને ચવન સ્ત્રીઓ હતી. કોઈ માણસ, પરદેશી પૂર્વજોને વંશજ હોય તે પણ, જે આચારમાં હિંદુ સામાજિક પ્રણાલિકાને અનુસરે તે કાળે કરીને તેના વંશજો વિશાળ હિંદુ સમાજમાં સમાઈ જતા. આ ક્રિયા ઓછામાં ઓછાં બે હજાર વરસ લગી ચાલી છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com