________________
ભાગવતના માનવધ
न यस्य जन्मकर्मभ्यां न वर्णाभमजातिभिः । सज्जतेऽस्मिन्नभावो देहे वै स हरेः प्रियः ॥
&
भा. ११; ३; ४५, ५१. २२. शिवाय लोकस्य भवाय भूतये य उत्तम श्लोकपरायणा जनाः । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ भा. १; ४; १२.
२३. हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः । अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ॥ अन्येभ्यश्वाश्वचाण्डालपतितेभ्यो यथाईतः । यवसं च गव दत्त्वा गिरये दीयतां बलिः ॥
193
भा. १०; २४; २७-८. २3क. भगवांस्तत्र बन्धूनां पौराणामनिवर्तिनाम् । यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥ प्रह्वाभिवादना श्लेषकर स्पर्शस्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्वाभिमतैर्विभुः ||
२५क. बहुनाथ सिंह: खेल्न, पृ. ६४. २६. भक्तिः पुनाति मन्निष्ठा श्वपाकानपि संभवात् ।
भा. १; ११; २१-२. २४. न कामयेऽहं गतिमीश्वरात्परामष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजामन्तः स्थितो येन भवन्त्यदुःखाः ॥ भा. ९; २१; १२.
२५. यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ॥ भा. ३; ३३; ७.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
भा. ११; १४; २१.
२७. सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ भा. ६; २; १०, १४.
www.umaragyanbhandar.com