________________
४
મંદિર પ્રવેશ અને શાસ્ત્રો वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः । । भक्ष्यं भोज्यं च पेयं च लेह्य चैतदुपस्थिम् ॥
वा. रा. अयोध्या. ५०; ३३, ३५-१ भर्ता चैव सखा चैव रामो दाशरथिर्मम ।
मेनन, ८४; ६ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।।
मेनन, ८९; ५. ११क. गुहेन साधं तत्रैव स्थितोऽस्मि दिवसान्बहून् । आशया यदि मां राम पुनः शब्दापयेदिति ॥
वा. रा. अयोध्या. ५९; ३. ११ख. दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः । उत्तररामचरित . ११ ग. मा निषाद प्रतिष्ठा त्वमगमः शाश्वतीः समाः । यत्रोञ्चमिथुनादेकमवधीः काममोहितम् ॥
वा. रा. बाल. ५; १५. ११५. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।
शुराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ वा. रा. अरण्य. १२. म. भा. आदि. ८१. १३. साब्रवीद्दाशकन्यास्मि धर्मार्थ वाहये तरिम् ।।
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं चार्थी स आसीदृषिसत्तमः ॥
आदि. १००; ४८, ८१. १४. कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ।।
आदि. १०५; १४. १५. धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ।
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥
आदि. १०६; २७-८.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com