________________
કેટલીક “ઇતિહાસકથાઓ ऋत्विजश्चानुपूर्येण मन्त्रवन्मन्त्रकोविदाः । चक्रुः सर्वाणि कर्माणि यथाकल्यं यथाविधि ॥
मेन, ६०; ८-१०. १०. त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।। गुरुशापहतो मूढ पत भूमिमवाक्शिराः ॥
मेनन, ६०; १७-८. १०क. इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक । अम्बरीषस्य यज्ञेऽस्मिस्ततः सिद्धिमवाप्स्यसि ॥
सन, १२, २०. ( भुनिपुत्र! हिय गाथामा - सूतो-तुं . मनपना યજ્ઞમાં ગાજે. એનાથી તારું કામ સફળ થશે.)
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः । दीर्घमायुस्तदा प्रायाच्छुनःशेपाय वासवः ॥
मेन, ९२, २९. (એ રહસ્યસ્તુતિથી સંતુષ્ટ થયેલા ઇન્દ્ર રાજી થયા અને તેમણે શુનઃશેપને દીર્ઘ આયુષ્ય આપ્યું.)
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः । सरव्यं चकार ब्रह्मर्षि रेवमस्त्विति चाब्रवीत् ॥
मेन, ५५, २५. (પછી દેવેએ મુનિવર વસિષ્ઠને રાજી કર્યા. અને એ બ્રહ્મર્ષિએ તેમની વાત સ્વીકારીને વિશ્વામિત્રને બ્રહ્મર્ષિ કહ્યા.) ११. तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।
निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः ॥ तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।। यथायोध्या तथेदं ते राम किं करवाणि ते ॥ ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् । ततो गुणवदनाद्यमुपादाय पृथग्विधम् ॥ अयं चोपानयच्छीघ्रं वाक्यं चेदमुवाच ह । स्वागतं ते महाबाहो तवेयमखिला मही ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com