________________
મંદિરપ્રવેશ અને શાસ્ત્રો 3. ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
मेनन, ८४. ट11४१२ २राम डे छ: स हि राज्ञ उभयधर्मा सूतो मन्त्री च । ४. अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ॥ चित्यमाल्याङ्गरागश्च आयसाभरणोऽभवत् । ते दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ॥ प्राद्रवन्सहिता राम पौरा येऽस्यानुगामिनः ॥
यन, ५८; १०-१२. ५. मया चेष्ट क्रतुशतं तच्च नावाप्यते फलम् ।
अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन । कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥
मेनन, ५८; १४-२०. १. ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते । अनु. ३; १३. ___मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् । ७. सर्वाञ् शिष्यान्समाहूय वाक्यमेतदुवाच ह ।
सर्वानुषीन्सवासिष्ठानानयध्वं ममाया । सशिष्यान् सुहृदश्चैव सत्विजः सुबहुश्रुतान् ।
वा. रा. बाल. ५९, ७, ८. ८. क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः । एतद्वचननष्ठुर्यमूचुः संरक्तलोचनाः ॥
सेन, १३-५. ४. ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत । । एवमुक्त्वा महर्षयः संजहस्ताः क्रियास्तदा ॥
याजकश्च महातेजा विश्वामित्रोऽभवत्क्रतो ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com