________________
४९
કેટલીક “ઇતિહાસકથાઓ મહાભારતમાં વિદુરને કેટલીક જગાએ “પારસવ” અને કેટલીક જગાએ “ક્ષત્તા” કહ્યા છે; તે બતાવે છે કે આ શબ્દની વ્યાખ્યા કેવી અનિશ્ચિત છે ને વખતેવખત બદલાતી રહી છે. 18. जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ।
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ॥ धनुर्वेदे च वेदे च गदायुद्धेऽसिकर्मणि । तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥ इतिहासपुराणेषु नानाशिक्षासु बोधिताः । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥ त्रिषु लोकेषु न त्वासीत्कश्चिद् विदुरसंमितः । । धर्मनित्यस्तथा राजधर्मे च परमं गतः ॥
आदि. १०९; १७-२०, २२. १७. समवस्थापितं भूयो युष्मासु कुलतन्तुषु । आदि. ११०; ३. १८. महाबुद्धिर्महायोगी महात्मा सुमहामनाः ।
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च । न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः ॥
आश्रमवासिकपर्व २८, १२-३. १८. भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् । .
कलेवरमिहवं ते धर्म एष सनातनः ॥ " लोकाः सान्तानिका नाम भविष्यन्त्यस्य भारत । यतिधर्ममवाप्सोऽसौ नैव शोच्यः परंतप ॥
अनन, २९; 33. કે આના પર ટીકા કરતાં નીલકંઠ લખે છેઃ
यतिधर्मो दाहाद्ययोग्यत्वम् । एतेन शूद्रयोनौ जातानामपि यतिधर्मोऽस्तीति दर्शितम् ।
(યતિધર્મ એટલે કે દાહાદિને માટે અગ્યતા. આ વચન દ્વારા બતાવ્યું છે કે શૂદ્ર નિમાં જન્મેલાઓને પણ યતિધર્મ અર્થાત સંન્યાસને अधिकार छ.) २०. ततो निषादराजस्य हिरण्यधनुषः सुतः।
एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ ..
भ-४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com