________________
મંદિર પ્રવેશ અને શા २१. तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे
उत्कर्ष चापकर्ष च मनुष्येष्विह जन्मतः ॥ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ मनु. १०, ४२-३. पापयोनिं समापन्नाश्चाण्डाला मूकचूचुकाः । वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥
आश्वमेधिकपर्व १४, ३०. (પાપયોનિમાં જન્મેલા ચાંડાલ, મૂક, ચૂચક વગેરે એક પછી એક sat वर्षभनय छ.)
આં વિષચના વધુ સવિસ્તર વિવેચન માટે જુઓ રાધાકૃષ્ણનઃ “હિંદુ धम',. ७१-८, राधाजन : 'वनी विचारधारा', पृ. १४-५ आये: मेलन, पृ. ९१-८.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com