________________
મહિરવેશ અને સાએ गोत्रायुपदेशो अर्थः । न हि गौरियं मनुष्यो वेति निश्चयो गोत्राद्युपदेशमपेशते। ... न तावदाकारविशेषः, तस्याब्राह्मणेऽपि सम्भवात् । अत एवाध्ययन क्रियाविशेषो वा तत्सहायतां न प्रतिपद्यते । दृश्यते हि शूद्रोऽपि खजातिविलोपाद् देशान्तरे ब्राझगो भूत्वा वेदाध्ययनं तत्प्रणीता च क्रिया कुर्वाणः।
प्रमेयकमलमार्तण्ड, परिच्छेद ४. ४. सम्यग्दर्शनसंपन्नमपि मातङ्गदेहजम् । . देवा देवं विदुर्भस्मगृहाङ्गारान्तरोजसम् ॥
समन्तभद्र : रत्नकरण्डकभावकाचार भ, पवि देहो वंदिज्जा नविय कुलो पाविय जातिसंयत्तो। .. को वंदभि गुणहोगो हु सवगो गेय सावओ होई ॥
१. देवसेन. ७. परिहरि कोहु खमाह करि मुच्चहि कोहमलेण । ___ण्हाहे सुज्झइ भंतिकउ छित्तउ चण्डालेण ॥ देवसेन ८. गांधी ' सस्थापन', ५. १४.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com