________________
. मा श्यता!
२८८ કહ્યું: ‘એ કહે છે તે સાંભળીને માથું નીચું ઘાલવાનું મન થાય છે. એ કહે છે કે આ મન્દિરમાં તમે અમેરિકન ખ્રિસ્તી છેક ગર્ભગૃહના દ્વાર સુધી આવી શકે, પણ હિંદુધમાં હરિજન ન આવી શકે!” પેલા મિત્ર તરત તો એ માની જ ન શક્યા. અમે આગળ વધ્યા વિના, ઊભા હતા ત્યાંથી જ પાછા ફર્યા.
કિપણે . : १. कामुणा बम्भणो होइ कम्मुणा होइ खत्तिओ।
वइसो कम्मुणा होइ सुद्दो हवा कम्मुणा ॥ उत्तराध्ययनपत्र २. दिव्यमाणुस्स-तेरिच्छं जो न सेवेह मेहुण। ..
मणा-काय-वकण तं वयं बुम माहणं ॥ . जहा पोम्म जले जायं नोवलिप्पइ वारिणा। ___ एवं अर्लित कामेहिं तं वयं बूम माहणं ॥ उत्तराध्ययनत्र ____ 3. एतेन नित्यं निखिलबाह्मणव्यक्तिव्यापकं ब्राह्मण्यमपि प्रत्याख्यातम् । न हि तत्तथाभूतं प्रत्यक्षादिप्रमाणतः प्रतीयते । . . . शूद्रानादेश्च जातिलोपः स्वयमेवाभ्युपगतः । 'शूद्रानाच्छूद्रसम्पर्काच्छूद्रेण सह भाषणात् । इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते' इत्यभिधानात् । कथं चैवं वादिनो ब्रह्मव्यासविश्वामित्रप्रभृतीनां ब्राह्मण्यसिद्धिस्तेषां तज्जन्यत्वासंभवात् । . . . नापि ब्रह्मप्रभवत्वं सर्वेषां तत्प्रभवत्वेन ब्राह्मणशब्दाभिधेयतानुषनात् । वन्मुखाज्जातो ब्राह्मणो नान्य इत्यपि भेदो ब्रह्मप्रभवत्वे प्रजानां दुर्लभः । न खल्वेकवृक्षप्रभवं फलं मूले मध्ये शाखायां च भिद्यते । . . . किञ्च ब्रह्मणो ब्राह्मण्यमस्ति वा न वा ? नास्ति चेत्, कथमतो ब्राह्मणोत्पत्तिः ? न ह्यमनुष्यादिभ्यो मनुष्याद्युत्पत्तिघटते । अस्ति चेत्, किं सर्वत्र मुखप्रदेश एव वा ? सर्वत्र इति चेत्, स एव प्रजानां भेदाभावोऽनुषज्यते । मुखप्रदेश एव चेद्, अन्यत्र प्रदेशे तस्य शूद्रत्वानुषङ्गः। तया च न पादादयोऽस्य वन्द्या वृषलादिवत् । मुखमेव हि विप्रोत्पत्तिस्थान वन्धं स्यात् । ... न खलु देवदत्तादो ब्राह्मण्यजातिः प्रत्यक्षतः प्रतीयते । अन्यथा किमयं ब्राह्मणोज्यो वेति संशयो न स्यात् । तथा च तनिरासाय મં–૧૯
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com