________________
Pho
અરિવેશ અને શાસે यस्तु द्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद् द्विजः ॥ कृतप्रज्ञोऽसि मेधावी बुद्धिहि विपुला तव । नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥ बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह । प्रदक्षिणमयो कृत्वा प्रस्थितो द्विजसत्तमः ॥ अत्यद्भुतमिदं ब्रह्मन् धर्मव्याख्यानमुत्तमम् ॥
वनपर्व २१५, १४-५, १९.
२१६; १४-५, ३०, ३२, ३६. १. हुतो वालमीकि एक श्वपच मुनाम ताको
श्यामलै प्रगट कियो भारतमें गाइये । . . . देवदेव मोहिं दोष न दीजै दोष जु कोई द्रौपदीमाहिं । । ऊंच नीचकी शंका आई याते कणिकणि बाज्यो नाहि ॥ जा जेयें जा पुरण हुवो नामदेव कहैं शिरोमणि सोई ॥
भक्तमाल ७२-९. ७. ऊंच नीच माने नहिं कोई, हरिको भजै सो हरिको होई । ८. व्याधकर्मा तु चौर्येण पितृमातृप्रियकरः ।
कदाचित् प्रासवास्तत्र द्विजवानसमुद्गतः ॥ श्रुतमादिचरित्रं वै तेन शब्दप्रियेण वै। पाठपुण्यप्रभावेण धर्मबुद्धिस्ततोऽभवत् ॥ दत्त्वा चौर्य धनं सर्वे तस्मै विप्राय पाठिने । शिष्यत्वमगमत्तत्राक्षरमैशं अजाप ह॥ बीजमन्त्रप्रभावेण तदङ्गात्पापमुल्यणम् । निःसृतं कृमिरूपेण बहुवर्णेन तापितम् ॥ त्रिवर्षान्ते च निष्पापो बभूव द्विजसत्तमः । .. पठित्वाक्षरमालां च जजापातिचरित्रकम् ॥ द्वादशाब्दमिते काले प्राच्याङ्गत्वासदद्विजः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com