________________
બીન સાધુસા વિપણા
१. अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विवक्षताम् ॥ तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्य ममाभवद्रुचिः ॥ ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् । अन्ववोचन्गमिष्यन्तः कृपया दीनवत्सलाः ॥ "आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् । ध्यायतश्चरणाम्भोजं हृद्यासीन्मे शनैर्हरिः ॥
सारसङ्ग्रह
भा. १; ५; २३, २६, ३०. १; ६; १६-७. २. न शूद्रा भगवद्भक्तास्तेऽपि भागवतोत्तमाः । सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ 3. क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम । यः क्रोधमोही त्यजति तं देवा ब्राह्मणं विदुः ॥ धर्म तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् । इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥धर्मव्याधं ततः पृच्छ गत्वा तु मिथिला पुरीम् । मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः ॥
वनपर्व २०६; ३२-३, ३९-४०, ४४,
४. ब्रवीषि नृतं धर्म्य यस्य वक्ता न विद्यते ।
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ॥ वनपर्व २१०; १३.
५. इहाहमागतो दिष्टया दिष्ट्या मे सङ्गतं स्वया । ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ एको नरसहस्रेषु धर्मविद्विद्यते न वा । प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषर्षभ ॥ दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तते । न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com