________________
२०५
| બી સહારો अनपूर्णी महादेवीं तुष्टाव परया. मुदा ... सा इत्यष्टोत्तरे जता ध्यानस्तिमितलोचना । सुष्वाप तत्र मुदिता स्वप्ने प्रादुरभूच्छिवा ।। दत्त्वा तस्मै ऋम्विा तत्रैवान्तरधीयत। . उत्थाय स द्विजो धीमालब्ध्वा विद्यामनुत्तमाम् । विक्रमादित्यभूपस्य यज्ञाचार्यों बभूव ह ॥ भ. पु. . ९. अरे भ्रमार्तोऽसि कपालखण्डं समानयाम्बु प्रददामि तेऽपि ।
समाप्नुवो ग्रामममुं च नान्दं निपीय पानीयमथ प्रविश्यताम् ॥ १०. अत्रास्मदीया नरपालपुत्री विवाहिता प्राङ् नृपनन्दजाय ।
तेनात्र जातं न पिबामि वारि श्रुतं च पुत्रीधनमुन्नीयम् ॥ ११. श्रुत्वा गिरं रज्जुयुतं च पात्रं तदन्त्यजास्यात् परिहाय भूमौ ।
भावप्लुतस्तत्पदयोः पपात धन्यस्त्वमेवेति सुजन्हगम्बु ॥
'या'ना'त 'श्री. सायन्द्र शाश्रीन बेम. १२. यहखानृण्यमाप्नोमि तथा वस्तु किमस्ति मे । १३. बर: 14041', २७-६-१९२५. १४. सा. . धुप : 'हिन्दु धर्म',५. ३०१. ૧૫. ક્ષિતિમોહન સેનઃ “ધી કલ્ચરલ હેરીટેજ ઓફ ઈન્ડિયા” २, ५. २५१. . १९. श्री. CM यारी: ' या', सतii, ५. ४४3-५. १७. जाति भी ओछी करम भी ओछा ओछा किसब हमारा।
नीचेसे प्रभु ऊंच कियो है कह रैदास चमारा ॥ १८. क्षितिभाहन सेन: यन. १९. संतन जात मा पुछो निर्गुनियो ।
साध ब्राह्मण साधं छतरी साध जाति बनिया ॥ am मार छ : पंडित देखहु मन मई जानी। कहु द्यो छुति कहाते उपजी, तबहिं कृति तुम मानी ॥ नादे विन्दे रुधिरके संमे, घटही महंघट सपचे । अष्ट कंवल होय पुहुमी आया, श्रुति कहाँते उपजै ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com