________________
વલભાચાય
૧૪૯ 33. तव चरणप्रसादादेव नम्राणां पापं गच्छति । तत्रापि देहिनः । प्रकर्षण नतत्वेन धर्ममार्गादिपरित्याग उक्तः । देहाभिमानस्य विद्यमानत्वान ज्ञानमपि । प्रणतानां हि नाप्यधोगतिः । अतस्तव पदमेव तेषां पापनाशकं चिन्तितं दृष्टं स्पृष्टमालिङ्गितं वा । भा. सु. १०; २८, ७.. ३४. विवेकधैर्यभक्त्यादिरहितस्य विशेषतः । . .
पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम ॥ श्रीकृष्णाश्रय ९. ३५. राधापन : '... वा. २, पृ. ७५९. ३१. स वै भगवतः श्रीमत्पादस्पर्शहताशुभः ।
भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ भा. १०, ३१; ९. विद्याधराणां देवरूपो जातः । सर्वापकृष्टा सर्पयोनिः । सर्वोत्तमा भगवदीया । एवं चरणप्रभावः । . . . सर्पवपुपरित्यागे पापनाशो हेतुः । गुणाधानेऽपि तत्त्पर्श एव हेतुः । • • • चरणरज एव सामग्रीसंपादकम् । भा. सु. १०, ३१; ९.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com