________________
વલ્લભાચાય
૧૪૭
-511. 6. लट्ट : 'ब्रह्मसूत्रानुभाष्यानुवाह ' ( प्रथमाध्याय ), ङपोहूघात, पृ. २६-७.
२३. मन्त्रद्वयमस्मत्संप्रदाये शरणमन्त्रमात्मनिवेदनमन्त्ररूपम् । अतः शूद्रसामान्येनापि भगवन्मन्त्रोपदेशो ग्राह्यः । तथा गुरुसकाशात् श्रीभागवतगीता महाभारतादीनां स्वाचार्यादिकृतग्रन्थानां च श्रवणेन भक्तिदाय ब्रह्मज्ञानमपि सम्पादनीयं भगवत्सेवादिकं च कार्यम् । शूद्रस्यैतच्छ्रवणाधि - कारस्तु विष्णुसहस्रनामभाष्ये शूद्रः सुखमवाप्नुयादित्यादौ शङ्कराचार्यैरपि दर्शितः । तथा
:
-
देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।
भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ||
इत्यादिभि: सप्तमस्कन्ध सप्तमाध्यायादिवचनैर्भगवद्भजनस्य सर्वाधिकारकत्वम् । अन्यत्र स्पष्टतया चतुर्णामपि वर्णानां गुरुकृष्णार्चनं परमित्यादिषु शूद्रस्यापि भगवद्भजनाधिकारित्वं सदसच्छूद्रसाधारण्येन वर्णितमेवेत्यलं विस्तरेण । अतः सदसच्छूद्रसामान्यमुपदेश्यम् ।
-गद्दुलालजी : सत्सिद्धान्तमार्तण्ड, पृ. १७४- ५. २४. बहिर्मुखा हि धर्मशास्त्रज्ञाः, शारीरमेव धर्म स्वधर्ममाहुः, न त्वात्मधर्म भगवद्धर्मं वा । यतस्तेऽनात्मविदः । भा. सु. १०; २६; ३२. २५. गोप्य इति । न हि ताः शास्त्रेण भगवदीया जाताः किन्तु . स्वभावेन । भा. सु. १०; २७; ३५.
२१. स्वभावतो जीवानां भगवानेव भर्ता । भा. सु. १०; २६; २४.
સરખાવે : · માઁદામાગમાં પાપક્ષય પછી, શુદ્ધ થયા પછી શક્તિના અધિકાર થાય છે; પુષ્ટભગવદીય સદા સદા શુદ્ધ છે. મર્યાદામા માં જ્ઞાનાદિનું પણ સહકારિત્વ છે; પુષ્ટિમાર્ગમાં ભક્તિ નિરપેક્ષ સ્વતંત્ર છે. • विडितभार्ग - वैडिम्भार्ग – आर्य भार्ग - साधनामार्ग – प्रभारમાર્ગ ઇત્યાદિ અભિધાનથી પ્રાચીન સનાતન મર્યાદામાર્ગ સુપ્રસિદ્ધ જ છે, અવિહિતમાગ — સ્વતંત્રમા ભજનાનન્દરસમા — કૃપામાગ —નિ:સાધનમાર્ગ — ફૂલમા — પ્રમેયમાર્ગ નિરુપધિસ્નેહમાગ ત્યાદિ અભિધાનથી અતિપ્રસિદ્ધ પુષ્ટિમાર્ગ પ્રમાણમા થી અત્યંત વિલક્ષણ છે. કૃતિસાધ્ય ( જીવની સ્વકીય કૃતિથી સાધ્ય ) જ્ઞાન-ભક્તિરૂપ સાધન શાસ્ત્રમાં જણાવેલાં છે. તે સાધન વડે મુક્તિ એ મર્યાદા. શાસ્ત્રોક્ત
4..
—
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com