________________
મંદિરપ્રવેશ અને શાસ્ત્ર श्रीकृष्णसात्कृतासनामुत्तमाधिकृतावपि । भवति ब्रह्मसम्बन्धः समत्वात्सकलान्प्रति ॥ ४४ पुरुषोत्तमरूपत्वान्न चिन्ता तदनुग्रहे ॥ ४५
श्रीहरिरायकृतविवृति १५. भगवन्द्रजनं कर्तुमुद्यतो यो जीवः स तत्कालं शुद्धो भवति । तस्य शुद्धजीवस्य मया सह सम्बन्धः कार्यः । . . . जीवमात्रस्य भगवन्द्रजनेऽधिकारः । श्रीविठ्ठलेश्वरकृत टीका
१६. विषयाक्रान्तदेहाना नावेशः सर्वथा हरेः ॥ संन्यासनिर्णय ६. १७. संत्यज्य सर्वविषयास्तव पादमूलं भक्ताः । भा.१०,२६,३१.
१८. एकादशेन्द्रियाणामपि. विषयास्त्यक्ताः सवासनाः । अन्यथा पादमूलप्राप्तिरेव न स्यात् । भा. सु. १०,२६,३१. . १८. अस्मिन्भागवते शास्त्रे पूर्वदेहस्य नाशनम् ।
नापेक्ष्यते यतः सर्वे भत्तिमार्गाधिकारिणः ॥ भा.सु.३,१,१. २०. गोपनहास : '२५२ मनी पानी प्रस्तावना, ५.८, १०. - २१. मन्त्ररत्नानुसन्धानपूर्वक तस्य सादरम् ।
भगवत्पादयोरात्मनिक्षेपल्याग उच्यते ॥ आचार्याधीनवृत्तिस्तु यावज्जीवं भवेत्तदा ।
यावच्छरीरपातं तु द्वयमावर्तयेन्मनुम् ॥ नारायणसंहिता ૨૨. વલ્લભસંપ્રદાયમાં બ્રહ્મસંબંધ લેતી વખતે બેલાતો સમર્પણને र मन्त्रमा प्रमाणे छ: ,
सहस्रपरिवत्सरमितकालजातकृष्णवियोगजनिततापक्लेशानन्दतिरोभावोऽहं भगवते कृष्णाय देहेन्द्रियप्राणान्तःकरणानि तद्धर्माश्च दारागारपुत्राप्तवित्तेहापराणि आत्मना सह समर्पयामि, दासोऽहम् , कृष्ण, तवास्मि । - (તાત્પર્ય :– હજાર વર્ષથી કૃષ્ણથી છૂટા પડેલા છવને આનંદ તિહિત થઈ ગયેલ છે, તેથી તે જીવ ભગવાન શ્રીકૃષ્ણને ઉદ્દેશીને કહે छ । समपन् है, दिय, प्राण, मने मत:२९ मा अधाना धा; श्री, ७, पुत्र, ९५, न त्या-2 मधु, भास આત્મા સાથે, આપને હું સમર્પણ કરું છું. હું દાસ છું; હે કૃષ્ણ! હું तभार छु.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com