________________
હરિજનને સદ્વિરપ્રવેશના અધિકાર
११. तस्मिन् क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो । देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते ॥
दे. भा. ७; ३०; ९०- १. १२. तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं सती । मंचे संस्थाप्य भद्रां च ' जयमङ्गलनिः स्वनैः ॥ ब्राह्मणैः क्षत्रियवैश्यैः शूद्रेश्वान्यैश्व मोहिनी | अनेन शतसाहस्तं स्त्रीपुरुषैस्तथा ॥
बृ. ना, उ. खं. ६०; ४३-४.
૧૦૩
१३. ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । अनेकशतसाहसे स्त्रीपुरुषैर्द्विजाः || गृहस्था : स्नातकाचैव यतयो ब्रह्मचारिणः । स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥
ब्र. पु. ६२, ९, १०. १४. न न्यूना नाधिकाश्च स्युः किंतु सर्वे जनाः समाः । रामेश्वरमहालिङ्ग यः पश्यति सभक्तिकम् ॥ न तेन तुल्यतामेति चतुर्वेद्यपि भूतले । रामेश्वरमहालिङ्गं भक्तो यः श्वपचोऽपि सन् ॥ मद्भक्तजनवात्सल्यै तत्पूजापरितोषणम् । स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ॥ एवमष्टविधा भक्तिर्यस्मिन् म्लेच्छेऽपि वर्तते । स एव मुक्तिक्षेत्राणां दायभाक् परिकीर्त्यते ॥
स्कं. पु. ३; १; ४२; ३६, ३७. ३; १; ४३; २५, २९. १५. ब्रह्मक्षत्रविशां वंशे शूद्रवंशेऽन्त्यजेषु च ।
येषां नाम गृहीत्वा दीयते ते समुद्धृताः ॥
स्कं. पु. ४; १; ६२; ७९. १६. प्रतिलोमानुलोमानां शूद्रार्णा श्राद्धकर्मणाम् । सर्वेषां च त्वया दृष्टं येषां संतनिरव्यया ॥
व. पु. १८० ३१-२.
१७. आन्दोलनं ततः सर्वैः कर्तव्यं च विशेषतः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्वान्यजातयः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com