________________
Jos
મહિરલેસ અને શાશે
शङ्खचक्रगदाधारा शातव्या नगनन्दिनि ॥
प. पु. ६; ८३; ३.२, ३४. goamisपि चतुर्दश्यां दीपं दत्त्वा शिवालये । स्कं. पु. २; ४. १७. द्विजैन सहितो देवि दृष्ट्वा लिङ्गं सनातनम् ! तत्क्षणाद्दिव्यदेहस्तु तस्मिलिने लयं गतः ॥
૧૯:
स्कं. पु. ५; २; २५.
२०. अमात्यो राजपत्नी च करम्भस्तन्तुवायकः । राजा विश्व पञ्चै
२१. मिथिलायां वरारोहे सदा पर्वणि पर्वणि । -
#1 प. पु. ५: १८-२२.
अभि - परिचरन्नित्यं वदन् सत्यं सुभाषितम् ॥| व. पु. ८. २२. करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः ।
1*
- पश्चात्पश्यतु तल्लिन हाटकेश्वरसंज्ञितम् ॥ भविष्यति ततः शुद्धश्चण्डालत्वविवर्जितः । स्नातमात्रोऽथ राजासी हाटकेश्वरदर्शनात् । चण्डालत्वेन निर्मुक्तो
॥ स्कं. पु. ६; ९. २३. तुलसीं मस्तकें तस्य धारयामास वैष्णवः । शिला हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ॥
5
प. पु. ५, २०; ६९
२४. अशुचिर्वा दुराचारी सत्यशौचविवर्जितः । ग्राख्यामशिवं पृष्ट्वा स एव शुचिर्भवेत् ॥ सारसंग्रह २५. सर्ववर्णेस्तु संपूज्याः प्रतिमाः सर्वदेवताः । धर्माब्धिसार २९. पाठ: खेन, ५. १५२.
२७. प्रासाददेवहर्म्याणां चण्डालपतितादिषु ।
अन्तः प्रविष्टेषु तथा शुद्धिः स्यात्केन कर्मणा । गोभिः संक्रमणं कृत्वा गोमूत्रेणैव लेपयेत् ॥ पुण्याहं वाचयित्वा तु तत्तोयैर्दर्भसंयुतैः । संप्रोक्ष्य सर्वतः पश्चादेवं समभिषेचयेत् ।
श्रीसूक्तेन तदा दिव्यैर्दद्यान्नीराजनं द्विजः ॥ वृ. हा. ९९ ४०८. २८. अवैष्णवस्पर्शनेऽपि एवं कुर्वीत वैष्णवः । वृ. हा. ९, ४१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com