________________
१०२
સ'હિરપ્રવેશ અને શાસ્ત્રા ટિપ્પણા
१. प्रतिलोमानुलोमानां दुर्गागणसुभैरवाः ।
पूजनीया यथार्हेण बिल्वचन्दनधारणम् ॥ वृ. हा. २; ४५. २. वेंकटेश्वरदेवस्य भक्तिरष्टविधा स्मृता । तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ॥ स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् । तन्माहात्म्यकथावाच्छा श्रवणेष्वादरस्तथा ॥ एवमष्टविधा भक्तिर्यस्मिन् म्लेच्छेऽपि वर्तते । स एव मुक्तिमाप्नोति 1
S 1
3. ब्राह्मणैः क्षत्रियैवंश्येः शूद्रैरन्यैश्व मानवैः ।
एवं नानाग्लेच्छ्गणैः पूज्यते सर्वदस्युभिः ॥ भ. पु. ४. स्नातैः प्रमुदितैर्ब्राह्मणैः क्षत्रियैर्नृप ।
वैश्यैः शूद्रेर्भक्तियुक् म्लेच्छैरन्येव मानवैः ॥ जयसिंहकल्पद्रुम ५. दारुणे चान्त्यजातीयां पूजयेद्विधिनादरात् । हेमाद्री स्कान्दे १. येऽर्चयन्ति शिवं नित्यं लिङ्गरूपिणमेव च । स्त्रियो वाप्यथवा शूद्राः पचान्तवासिनः । ते शिवं प्राप्नुवन्त्येव सर्वदुःखोपनाशनम् ॥
·
स्कं. पु. १; १; ८; ११६-७.
७. ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत्सततं लि ं तत्तन्मन्त्रेण सादरम् || शि. पु. ८. अन्धाः क्लीबा ज्डा व्यङ्गाः पतिता रोगिणोऽन्त्यजाः । शालिग्रामशिला पूज्य पदं गच्छन्त्यनामयम् ॥ स्मृ. र. ८. ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः ।
कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥
स्कं. पु. २; ८; ३; १६.
१०. ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्य एव च । अस्मिंस्तीर्थवरे स्नात्वा वियोनिं न प्रयाति वै ॥
स्कं. पु. ३; १ ४२; १७.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com