________________
મદિરપ્રવેશ અને શા मुच्यन्ते चाशुभाद् दुःखाज्जन्मकोटिसमुद्भवात् । कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ॥ गन्धपुष्पादिभिधूपैः प्रणम्य शिरसा वपुः । कर्पूरचन्दनाक्तानि जातिपुष्पाणि मस्तके । प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥
बृहन्नारदीय-उ. खं. अ. ५५. ९. अन्धाः क्लीबा जडा व्यङ्गाः पतिता रोगिणोऽन्त्यजाः ।
शालग्रामशिलां पूज्य पदं गच्छन्त्यनुत्तमम् ॥ वि. ध. १०. म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपापकैः । . रुद्राक्षधारणादेव स रुद्रो नात्र संशयः । .
ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ दे. भा. ११. रुद्राक्षा यस्य गात्रेषु ललाटे तु त्रिपुण्ड्रकम् ।
स.चाण्डालोऽपि संपूज्यो सर्ववर्णोत्तमोत्तमः ॥ शि. पु. १२. वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ।
शुद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।
वीक्ष्यते जातिसामान्यं स याति नरकं ध्रुवम् ।। वा. पु. १३. गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ वि. घ. २, ४२. १४. ऊर्ध्वपुण्ड्रं मृदा शुभं ललाटे यस्य दृश्यते ।
चाण्डालोऽपि विशुद्धात्मा पूज्य एव न संशयः ॥प. पु. ४; २१. अर्ध्वपुण्ड्रं तु सर्वेषां न निषिद्धं कदाचन ।
धारयेयुः क्षत्रियाद्या विष्णुभक्ता भवन्ति ये ॥ प. पु. । १५. आचाण्डालाद् विशुष्यन्ति तिलकस्य च धारणात् ।
स्कं. पु. ४; २९. ११. चाण्डालादधिकं मन्ये वैष्णवानां हि निन्दकम् । स च विष्णुसमो शेयो नात्र कार्या विचारणा ॥
स्कं. पु. ४, २९. १७. ऊपरः पुण्यपापानां धन्या वाराणसी पुरी । ध्रुवं लभन्ते मोक्षं च समं चण्डालपण्डिताः ।।
__ स्कं. पु. ५, ६२.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com