________________
હરિજનને પૂજાને અધિકાર श्रवणं कीर्तनं चास्य स्मरणं च महामते । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ।
नृणामयं परो धर्मः सर्वेषां समुदाहृतः ॥ भा. ७; ११; ११-२. २. ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ।
संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम || श्वपाकोऽपि च मद्भक्तः सम्यक्श्रद्धासमन्वितः ।
प्राप्नोत्यभिमतां सिद्धिमन्येषां वै च का कथा ।। ब्रह्मपुराण 3. सर्वे वर्णा यजन्त्येतश्चित्वारश्च यथागमम् ।।
तथा संकरजात्यश्च म्लेच्छाश्चापि यजन्ति वै ॥ ब्रह्माण्डपुराण ४. स्त्री शूद्रः श्वपचश्चैव जातकर्मणि चाप्यथ । __ आमश्राद्धं सदा कुर्याद्विधिना पार्वणेन तु ॥ प्रचेतस् ५. ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत् सततं लिंग तत्तन्मन्त्रेण सादरम् ॥ शि. पु. १. हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ।
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ॥ - म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः । 'द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शने चरेत् ॥ शि. पु. ७. अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च । निर्मर्यादस्य नीचस्य मन्त्रोऽयं न च निष्फलः ॥ अन्त्यजो वाधमो वापि मूल् वा पण्डितोऽपि वा । पञ्चाक्षरजपे निष्ठो मुच्यते पापपञ्जरात् ॥ किमत्र बहुनोक्तेन भक्ताः सर्वेऽधिकारिणः । मम पञ्चाक्षरे मन्त्रे तस्मात् श्रेष्ठतरो हि सः ।
अस्य मन्त्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ शि. पु. ८. ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजादयः ।
संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com