________________
હરિજનને પૂજાને અધિકાર १८. अन्त्यजोऽपि वरं काश्यां नान्यत्र श्रुतिपारगः ।
संसारपारगः पूर्वश्चान्त्यश्चात्यन्ततोऽप्यधः ॥ स्कं. पु. ४; ९७. १८. ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्त्यजातयः । . सर्वे ते वै विमुच्यन्ते दर्शनाद् गण्डिकाम्बुनः ॥
प. पु. ६, ७५. २०. यो नरो मम भक्तस्तु दिव्यचिनानि धारयेत् । . श्वपाकों वाथ गोनो वा मम लोकं स गच्छति ॥ भ. पु. २१. ये पापिनाऽप्यधर्मिष्ठा अन्धा मुकाश्च पङ्गवः ।
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः ॥ यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् । गतास्तेऽपि गमिष्यन्ति नात्र कार्या विचारणा ॥
प. पु. ६; ५१.. पुल्कसाः श्वपचो वापि ये चान्ये म्लेच्छजातयः । तेऽपि वन्द्या महाभागा हरिपादैकसेवकाः ॥ प. पु. ३; ५०.
श्वपचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते । प. पु. ६; ३१२. २२. येषां वक्त्रे हरिनाम हृदि विष्णुः सनातनः ।
उदरे विष्णुनैवेद्यं स श्वपाकोऽपि वैष्णवः ॥ प. पु. ५; १०. २३. न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ २४. राम रामेति रामेति रामेति च पुनर्जपन् । स चण्डालोऽपि पूतात्मा जायते नात्र संशयः ॥
प. पु. ६, ७१; २०. २५. भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः ।
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥ वा. रा. माहात्म्य २१. चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः ।
विष्णुवत्पूजितव्यास्ते पाद्याथै रिभोजनैः ॥ प. पु. २७. 48: मेन, पृ. १४३-४. २८. कपिलायास्तु दुग्धाया धारोष्णं यत्पयः पिबेत् ।।
एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत् ॥ अत्रि. १२८. .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com