________________
મંદિર પ્રવેશ અને શાસ્ત્ર અને ગોરખમઢીના દેરાસરમાં સર્વ વણે એક જ સાર્વજનિક કૂવામાંથી કાંઈ પણ ભેદભાવ રાખ્યા વિના વર્ષોથી પાણી ભર્યા કરે છે, અને ત્યાં કૂવા પૂરતી આભડછેટ પાળવામાં આવતી નથી. કેશોદમાં ભંગીના કુવાનું પાણી સારું જણાતાં, આસપાસ રહેતા સવર્ણ હિંદુઓ એ ફૂવાનું જ પાણી पापरे छ, थे. सभे न रान युं छ.'-'रिन धु', ९-१०-३५.
८. सपकारेण यत्कर्म करणीयं नरेविह ।
तदन्यो नैव जानाति तस्माच्छुदः स सूपकृत् ॥ पराशरमाधवीय ४. प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे । आरब्धयशेषु महोत्सवेषु तथैव दोषा न विकल्पनीयाः ॥
लघुहारीतस्मृति १०. देवयात्राविवाहेषु यज्ञप्रकरणेषु च । । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते ॥
__ अत्रिस्मृति संग्रामे हट्टमार्गे च यात्रादेषगृहेषु च । उत्सवक्रतुतीर्थेषु विप्लवे ग्रामदेशयोः ॥ महाजलसमीपेषु महाजनवरेषु च ।
अग्न्युत्पाते महापत्सु स्पृष्टास्पृष्टिन विद्यते ॥ स्मृत्यर्थसार १२. विवाहोत्सवयज्ञेषु संग्रामे जलविप्लवे ।। प्रपालये तथारण्ये स्पर्शदोषो न विद्यते ॥
___ पराशरसंहिता- उ. खं. अ. ६. १३. तीथै विवाहे यात्रायां संग्रामे देशविप्लवे ।।
ग्रामदाहे प्रवासे च स्पृष्टास्पृष्टिन विद्यते ॥ बृहस्पति १४. विवाहोत्सवयज्ञेषु संग्रामे जलसंप्लवे ।। ... पलायने तथारण्ये स्पर्शदोषो न विद्यते ॥:बृहत्पाराशरीय अ. ६, . विवाहदुर्गयशेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥ पैठीनसि १५. उत्सवे वासुदेवस्य यः स्नाति स्वशंशंकया ।
पतितः स नरश्चैव रौरवं नरकं ब्रजेत् ॥ हारीतस्मृति
११.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com