________________
અહીં આભડછેટ નથી ११. उत्सवे वासुदेवस्य यः स्नाति स्पर्शशंकया । स्वर्गस्थाः पितरस्तस्य पतन्ति नरके क्षणात् ॥
. पाराशरसंहिता उ. खं. अ. ८. ११. विष्ण्वालयसमीपस्थान् विष्णुसेवार्थमागतान् । . चाण्डालपुक्कसान्वापि स्पृष्ट्वा न लानमाचरेत् ॥
नित्याचारपद्धति १७. भाण्डस्थं धरणिस्थं वा पवित्रं सर्वदा जलम् । यमस्मृति १८. भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम् ।
शुद्धं नदीगतं तोयं सर्वदैव तथाकरः ॥ शंखस्मृति આ વિષે બાણની “ કાદંબરી'માં પણ કહ્યું છે: “ફળ તે ચાંડાલનાં : પણ લેવાય છે. પાણી પણ ચાંડાલના પાત્રમાંથી ભોંય પર પડેલું સુદ્ધા પવિત્ર જ છે એમ કે કહે છે.”
___ फलानि तु ततोऽपि प्रतिगृह्यन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति । कादंबरी - उत्तरभाग.
ચાંડાલની કન્યાને શૂદ્રના રાજભવનના છેક અંદરના ભાગ સુધી લઈ જવામાં આવેલી, એ સૂચક વસ્તુ છે.
“કાદંબરી'ના ટીકાકાર સિદ્ધચન્દ્ર ગણિ મ્યુચ્છ જાતિઓમાં આટલાને गाव छ : पुलि, नास, निष्ठ, शमर, ५२८, मट, मास, मिस, ने शित. यांसने ५५ तेभरे ७' यो छे.
पुलिन्दा नाहला निष्ठाः शबरा वरुटा भटाः । • माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ .
चाण्डालदारिका - म्लेच्छवालिका. - कादंबरीटीका १४. सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं द्रवर्जमित्येके ।
तस्यापि धर्मोपनतस्य । आ. ध. सू. १; १६; १८; १३-४. २०. शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥ याज्ञवल्क्यस्मृति १. २१. मनुस्मृति, ४; २५३. २२. आरनालं तथा क्षीरं कन्दुकं दधि सक्तवः ।
स्नेहपक्वं च तक्रं च शूद्रस्यापि न दुष्यति ॥ अत्रि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com