________________
दामोदरगुप्तविरचितं वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु । त्यजति पुरतोऽस्य नियतं भार्गवतां परशुरामोऽपि ॥ ७ ॥ वात्स्यायनमयमबुधं वाह्यान्दूरेण दत्तकाचार्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥ यः प्रार्थितोऽपि यत्नात् कवचं राधासुतो ददाति स्म । अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ।। ७८ ॥ प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि । सिंहस्य तस्य शौर्य त्रपाकरं भवति भट्टपुत्रस्य ॥ ७९ ॥ आखेटकेऽपि कौतुकमस्त्येव, जयश्च चञ्चले लक्ष्ये ।
भट्टभयेन न खेलति भट्टसुतः किन्त्वतिप्रकटम् ॥ ८०॥ प्रस्तावे । ] ॥ ७५ ॥ वस्वादीनि परिक्रममण्डलविशेषनामानि । [ यद्वा, वसुः नन्द: चित्रश्च चारीभेदाः, दण्ड एव दण्डकः युद्धे व्यूहविशेषः, मुक्तायुधानि चक्रादीनि, धेनु: छुरिका, खड्गादीनि अमुक्तायुधानि, तेषां बन्धेषु प्रयोगेषु । ] परशुरामोऽपि भार्गवतां आयोधनासाधारण्यं सर्वश्रेष्ठयप्रसिद्धिं जहातीत्यर्थः ॥ ७६ ॥ कामसूत्रकर्ता वात्स्यायनः [ मल्लनागनामा ], [ पाटलिपुत्रिकाणां गणिकानां नियोगात् ] कामशास्राङ्गभूतस्य वैशिकसंज्ञकस्य षष्ठाधिकरणस्य पृथकर्ता [माथुरो] दत्तकाचार्यः । दत्तिलाचार्यान् इति पाठान्तरम् । [ तदशुद्धं, दत्तिलस्य गानाचार्यत्वात् ] । तन्त्रं शास्रम् । पशुतुल्यं मुग्धम् । राजपुत्रः कश्चन पुरातनः कामशास्त्राचार्यः, [ कस्यचित् कलाशास्त्रविषयकग्रन्थस्य च कर्ता, स्मृतश्चायं पालकाप्यीये हस्त्यायुर्वेदे (३।८।९९।)] ॥ ७७ ॥ राधासुतः कर्णः । [ अविचिन्तिता न गणिता, वसोः धनस्य, वर्षा वर्षणं, येन सः; अविवेकेन प्रभूतधनव्ययकर्ता इत्यर्थः । ] [ 'वसुवर्मा ' इति पाठे] वसु धनं, वर्ध्न शरीरम् । त्यागो दानम् । [ तस्य बहुप्रार्थनया कवचमात्रस्य दातुः । ] ॥ ७८ ॥ त्रपाकरं लज्जाकरम् । पलायनप्रसक्तेऽपि हरिणे विक्राम्यतः सिंहस्य शौर्य श्रुत्वा लज्जते स्वयं( स्य?) तादृग्दीनपरिरक्षकत्वाभिमानात् । [अनया व्याजस्तुत्या तस्य भीरुत्वं ज्ञापितम्। ] ॥ ७९ ॥ [आखेटकः मृगया, 'शिकार ' इति भाषा
७६ धेनुकाबन्धे (प)। स्य नित्यं ( का ) ७७. बाह्यं दूरेण दत्तिलाचार्य (प)। दन्तिलाचार्यान् (कापा) ७८. [अयं श्लोकः का.पुस्तकेषु भ्रष्टः ।] वसुवर्मा (गो) ७९ 'करं भट्ट (प)८० जयश्च चललक्ष्ये (का)। भट्टतनयेन खेलति (का) [ अपार्थकोयं पाठः] । किं न्वति (गो २. कापा) पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com