________________
कुट्टनीमतम् ।
तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् । तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥" इति गिरमुदीरयन्ती समेमामृश्य पाणिना पृष्ठे । रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥४३॥ (कुलक) "अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः। चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥ ४४ ॥ अयमेव ते कृशोदरि मन्दोल्लसितभु विभ्रमाधारः । अधरीकरोति धीरान् मधुरस्मितसुभगवीक्षितविशेषः॥ ४५ ॥ इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते । श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ ४६॥ इयमेव दशनपती रुचिराचिरकान्तिदामसमकान्तिः । उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥ ४७॥ इदमेव समुल्लपितं लीलावति विजितपरभृतध्वनितम् ।
तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्र उच्चरितः ॥ ४८॥ त्वदायत्तत्वात् ताइक्सौभाग्यस्य इति करुणोक्तिः ॥ ४१॥ मनसिजः कामः ॥४२॥ [ तव मालत्या एकैकमप्यङ्गं कामिजनवशीकरणायालमिति किं मयोपदेष्टव्यं वर्तते इति कृत्वा इत आसप्तपञ्चाशत्तमश्लोकं तस्याः केशादिपादान्तं स्तोत्रं विकराला प्राह अयमिति । चिकुरभरः केशपाशः । वशीकरणा) दशाङ्गादयो धूपाः कामतन्त्रे प्रसिद्धाः । धूमवर्तिका लक्षणया धूमलेखा इत्यर्थः ] ॥ ४४ ॥ मन्दोल्लसितश्रु मन्दमुल्लसिता भ्रूर्यस्यास्तत्संबुद्धौ, यद्वा क्रियाविशेषणम् । [विभ्रमः विलास: शृङ्गारचेष्टा, "कामौत्सुक्यकृताकारं रूपयौवनसंपदा । अनवस्थितचेष्टत्वं विभ्रमः परिकीर्तितः ॥ " इति भरतः । मधुरस्मितेन सुभगः सुन्दरो वीक्षितविशेषः लोकोत्तरं वीक्षितम् । अधरीकरोति [ हीनतामापादयति ] वशीकरोति ॥ ४५ ॥ [ रतिकान्तः स्मर, तस्य, ] आकूतं साभिप्रायचेष्टाम् । श्रुतिपथमुपयाताऽपि श्रुतमात्राऽपि यदि वदनकान्तिर्मदनपारवश्यं करोति ततो विलोकिता चेन्न जाने किं करिष्यति ॥ ४६ ॥ अचिरकान्तिः विद्युत्, दाम माला ॥ ४७ ॥ समुल्लपितं वाग्विलासः ।
४२ वेष (प) ४३ विकराली (गो २) ४५ अधरीकुरुते (प.) ४६ दशनकान्ती (का) [अस्मिन्पाठे समनंतरश्लोकेन पुनरुक्तिः । ] नवकामिनां (प.) ४७ °चिरका.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com