________________
दामोदरगुप्तविरचितं उपसंहृतान्यकर्मा धनवर्मा नर्मदाघ्रियुगलस्य । सकलसमर्पितसंप यदुपेतः पादपीठत्वम् ॥ ३५ ॥ यदुपनतो नयदत्तः सागरदत्तस्य मध्यमः पुत्रः । प्रीणाति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६॥ यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः । परितोषं व्रजति परं मृदु मृगन् पाणियुगलेन ॥ ३७॥ यनिःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः । निर्भत्सितोऽपि नोज्झति केसरसेनागृहद्वारम् ॥ ३८ ॥
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य । विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥३९॥(कुलकम्) हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः । उपसेविता मयाऽपि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥ ४० ॥ मातः, किं विदधामो, हतधातुमिताभियोगेन ।
नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥ ४१ ॥ धनवर्मादयः तात्सामयिका नवतरुणाः । नर्मदादय: काश्चन वेषयोषितः । सकलं समर्पिता संपद् येन तथा सन् पादपीठत्वं पादालम्बनत्वम् , अत्यासक्त्या चरणवाहकत्वं इत्यर्थः; [यद्वा, अस्मिन्नर्थे सप्तत्रिंशत्तम्या याः पुनरुक्तत्वापातात् , पादपीठत्वं उपेतः पादनिवेशस्थानत्वं प्राप्तः, अर्थात् तस्याः पादप्रहारैः तिरस्कृतः इति। ] ॥ ३५॥ रिक्तं धनही. नम् ॥ ३६ ॥ मृद्गन् परामृशन् ॥ ३७॥ निर्भसितोऽपि वचनादिना तिरस्कृतोऽपि। एतावता तस्या बुद्धया वशीकरणवैभवं प्रतिपादितम् ॥ ३८ ॥ साधारणयोषितो वेश्याः । आक्रम्य वशीकृत्य । [कर्पटशेषं धनवस्त्राद्यपहारेण दुष्टजीर्णवस्त्रमेव विभूतिर्यस्य तादृशं, आच्छादनमात्रश्रीकम् । ] विलसितं फलम् ॥३९॥ रागः प्रीतिः, तस्याः सौष्ठवं अतिशय ॥ ४० ॥ [मातःशब्दः वृद्धस्त्रीणां उक्तिमात्रे । ] धातरि क्रोधेन [धिक्कारे] हतत्वोक्तिः। [वामतामियोगेन प्रतीपाभिग्रहेण, वक्रतया । तनुपण्यं शरीररूपं विक्रेयं, तस्य प्रसारक लोकदृष्टिगोचरीकरणम् । ] निजतनुदानार्थमुद्यता अपि वयं स्वेष्टं प्रियं न प्राप्नुमः,
३६ उपगतो (का)। प्रीणयति (प. गो २) ३८ केशवसेना (गो. का) ४१ किञ्चिदधीमहि (प)। नासादयामि दृश्यं (गो २) म दृश्यं (का)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com