________________
कुट्टनीमतम् । संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः । उपरिगता शूलानामन्धासुरगात्रलेखेव ॥ १९ ॥ समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः। निःशेषवेशयोषिद्विभूषणं मालती नाम ॥ २०॥ (विशेषकम् ) पेशलवचसा वसतिलीलानामालयः, स्थितिः प्रेम्णः । भूमिः परिहासानामावसथो वक्रकथितानाम् ॥ २१ ॥
तस्यामित्यादिना । खगपतिः गरुडः । ] विलासिनां विलसनशीलानां, [ भोगिनां; ] पक्षे बिलेषु आसत इति बिलासिनः सर्पाः । “रलयोर्डलयोस्तद्वजययोर्वबयोरपि । शसयोर्मनयोश्चान्त्ये सविसर्गाविसर्गयोः ॥ सबिन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम् " इति अभियुक्तोक्तेर्बवयोरभेदः । हृदयशोकसंजननी दर्शनमात्रेण कामार्तिचिन्तोद्वेगकारिणी, अन्यत्र भयजननी । [तथा च वासवदत्तायां कुसुमपुरवर्णने-“वल्गद्भुजङ्गेन गरुडेनेव विलासिहृदयतापकरेण वेश्याजनेन " इति । ] ईश्वरो धनिकः, अन्यत्र महादेवः । प्रालेयनगाधिराजतनया [हिमाचलसुता पार्वती। [अत्र पूर्वार्धे समानोपमा, उत्तरार्धे श्लेषोपमा, दण्ड्यभिप्रायेण वेदितव्या ] ॥१८॥ संसक्तानि संलमानि समासतानि,भोगिनां कामिना, नेत्राणि लोचनानि यस्याम् ; अन्यत्र-[ समुद्रमथनसमये ] संसक्तं संबद्धं, वासुकिसर्परूपं नेत्रं मन्थनरज्जुर्यस्याम् ; “ नेत्रं कृत्वा तु वासुकिम् " इत्युक्तेः । “ नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां तु, नेतरि वाच्यवत् ॥ ॥ इति मेदिनी ॥ शूलानां वेश्यानां, ["मृत्यौ प्रहरणे शूल: केतने योगरोगयोः। खलादेश्व वधार्थाय कीलके पण्ययोषिति ॥ ॥ इति विश्वप्रकाशः। ] उपरिगता शेखरीभूतेत्यर्थः, पक्षे शिवायुधत्रिशूलानामित्यर्थः । अन्धकासुरशरीरं शिवेन त्रिशूलोपरि स्थापितमिति पुराणप्रसिद्धिः। [ तथा च वासवदत्तायां कुसुमपुरवर्णने-" अन्धासुरेणेव शूलानामुपरिगतेन वेश्याजनेन" इति ॥ १९ ॥ वाररामा वारस्त्री। ] मानसवसतिः कामः । वेषयोषितो वेश्या: ॥ २० ॥ पेशलवचसां चारूक्तीनाम् , चारूक्तिषु प्रवीणेत्यर्थः, " चारौ दक्षे च पेशलः" इति कोषः । आवसथो निवासस्थानम् ; [ वक्रकथितं वक्रोक्तिः, सा च चतुरालापालंकारविशेषः, साकूतवचः, शब्दस्य
२० वेश्ययोषिति (प) २१ वककवितानाम् (गो. का.) वक्रकथिकानाम् (गो २)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com