SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । मुक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥ अनुभवतामपि यस्यामुपभोगान् कामतः शरीरवताम् । शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥ ४॥ चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः। वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥५॥ पुंसा योजयित्र्याम् । 'कुटणी ' इति भाषायाम् । तत्र कुट्टयति छिनत्ति नाशयति स्त्रीणां शीलमनयेति कुट्टनी । “णिनि कुट्टिनी इत्यपि रूपम्" इति वाचस्पत्यकोशे । शं सुखं भलते वदति इति शंभली; शंभं श्रेयोयुक्तं लाति इति वा । संभलीति दन्त्यादिरपि । शब्दकल्पद्रुमानुसारेण कोशान्तरेषु तत्पर्यायास्तु-माधवी, रङ्गमाता, अर्जुनी, कुम्भदासी, गणेरुका, रतताली, चुन्दी (देश्यां इति क्षीरः ) इति च । " शंभली गणिकानामुपदेशदायिनी कुट्टनी इति कश्चित्" इति वासवदत्ताव्याख्यायां श्रीकृष्णसूरिः । मतम् अभिप्रायः सिद्धान्त इति यावत् ] ॥ २ ॥ [कथामारभते अस्तीति ।] अत्र वर्णयिष्यमाणकथाप्रबन्धार्थवस्तुजातस्य अतिक्रान्तकालत्वेऽपि अधुनेव तदात्वेऽपि वाराणस्या विद्यमानत्वात् अस्तीति वर्तमानत्वेन उक्तिः । विभूतिभिः संपद्भिः, गुणैः तत्संपाद्यसौन्दर्यादिगुणैः सर्वगुणगणविशिष्टजनैर्वा, युक्ता सहिता । मुक्ता अभियुक्ता जनता यस्याम् । जगति स्थितावपि संपादितब्रह्मज्ञाना मुक्ता इत्युच्यन्ते ।' युक्ता' इति पाठे योगयुक्तेत्यर्थः । अभियुक्ता विदुषी । जनता जनसमूहः; सामूहिकस्तल् । नामेति प्रसिद्धौ ॥ ३ ॥ उपभुज्यन्त इति उपभोगा विषयाः स्रक्चन्दनवनितादयः । कामतः स्वेच्छातः, आसक्तिपूर्वकं वा ॥ अप्यर्थों गम्यते । तथा च कामतोऽपि प्रवर्तमानाः काश्याः सर्वबन्धोन्मूलकत्वात् शिवसायुज्यं वाराणसीवसतयो लभन्त एवेति । अपि विरोधे, तथा च मोक्षप्राप्तिपदवीविरुद्धाचरणशीला अपि यत्र शिवाविमुक्ते अविमुक्ते केवलं निवासमात्रेण मोक्षसाम्राज्यभाजो भवन्ति, तत्र निगृही. तचेतसां शिवपदप्राप्तौ न संशयसंकरः; तेन काश्याः सर्वतो माहात्म्यातिशयो गम्यते ॥ शरीरवतां प्राणिनाम् । शशधरस्य चन्द्रस्य, खण्डेन कलया, विभूषितो देहो ललाटरूपो यस्य, तस्मिन् भगववि महादेवे; लयः सायुज्यम् । यद्वा चन्द्रकलाविभूषितस्य शिवस्य शरीरे इति । न दुषापः अतिसुलभः । भुक्तिमुक्ती उभे अपि यत्र तिष्ठत इति भावः ॥ ४ ॥ [ यस्यां अधमा अपि वारस्त्रियः शिवतुल्याः किमु वाच्यमन्येषां इति ३ युक्ताभियुक्त (प)। ४ विभूषण (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy