________________
१६
एवं दूतीवचन समाप्तौ केनचित्स्त्र प्रस्तावात्पठिताया: परस्परसंजातगाढप्रेम्णो: यूनोः कालात्ययो विघ्नकरः " इवि तात्पर्यकाया आर्यायाः समरभटेन श्रवणम्, मञ्जरीदूतीकृत प्रार्थना
नुमोदनं च
ततो गृहं गत्वा प्रतिनिवृत्ताया मञ्जरीसमेताया
दूत्याः समरभटनिकटागमनं तथा मञ्जरीं तत्र स्थापयित्वा "विजनस्थितमिथुन संनिधौ "" इत्युक्त्वा प्रतिनि
परेण न स्थातव्यम्
वर्तनं च ततः समरभटमञ्जर्योः सुरतवर्णनम् एवं सा मञ्जरी राजपुत्रं समरभयं नानासुरतविलासैराराध्य तमपहृतसर्वस्वं चर्मास्थिशेषं च विधाय अल्पेनैव कालेन मुमोच इति मञ्जर्याख्यानोपसंहारो विकरालाकृतः " इत्थं मदुपदिष्टमार्गेण काभिजनेभ्यो धनं प्राप्य महतीं समृद्धिमेष्यसि ” इत्युक्त्वा विकरा - लया मालतीं प्रति कृतस्योपदेशस्य
समाप्तिः एवं विकरालोपदेशश्रवणेन गतमोहाया मालत्याः तत्पादवन्दनानन्तरं स्वगृहं प्रति गमनम् काव्यश्रवणफल निरूपणपूर्वकं काव्यकर्तृदामोदर
कविकृतः काव्योपसंहारः
...
...
विषयानुक्रमणी ।
...
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
१०४२ - १०४५ ४३५-४३६
१०५६
१०४६ - १०५२४३६-४३८ १०५३ - १०५५ ४३९-४४१
१०५७
... १०५८
आर्याङ्काः
पृष्ठाङ्काः
१०५९
४४२
४४४
૪૪૪
४४५
www.umaragyanbhandar.com