________________
विषयानुक्रमणी ।
आयाङ्काः पृष्टाङ्काः एतस्मिन्नवसरे केनचित्स्वप्रस्तावात्पठिताया:
" रणशौर्य नाट्यप्रेक्षणं काव्यरसाभिज्ञत्वं मृगयाभ्यासः इत्येताः राजपुत्राणां परंपरागता: कुलविद्याः" इति तात्पर्यवत्या
आर्याया: समरभटेन श्रवणम् ... ... ९४८-९४९ ३७९-३८० निरुक्तार्याश्रवणप्रसङ्गेन समरभटकृतं भयानक___ रसगर्भ मृगयाभियोगवर्णनम् ... ... ९५०-९५७ ३८०-३८३ ततः पुनः प्रसङ्गतः केनचिद्गीतायाः " मगया
कथाश्रवणासक्तानां आहारादिक्रियोचितकालस्यापि विस्मरणं भवति " इति तात्पर्य
काया आर्यायाः समरभटेन श्रवणम् .... ९५८-९५९ ३८४ निरुक्तार्थमवधार्य मञ्जरी प्रेमदृशा अवलोकयतः __समरभटस्य स्वगृहं प्रति गमनम् ... ... ९६०
३८४ गृहं गत्वा निवर्तितभोजनेन मञ्जरीसक्तचेतसा समरभटेन स्वसचिवं प्रति कृतं मञ्जर्या
लावण्यादिगुणवर्णनम् ... ... ९६१-९८८ ३८५-४०३ एवं मालतीगुणवर्णनपरे समरभटे मञ्जरीप्रेषितया
दूत्या तत्समीपमागत्य तं प्रति मञ्जरीविरहावस्थावर्णनपूर्वकं तत्स्वीकारार्थ कृता प्रार्थना
... ... ९८९-१०४१ ४०४-४३४ तत्र मञ्जरीदूतीकृत मञ्जर्या विप्रलम्भशृङ्गार.
वर्णनम् ... ... ... ९९१-१०३० ४०५-४२८ एवं मञ्जयनुरागवर्णनेन समरभटत्य हृदयेऽनुक.
म्पामुत्पादयितुं दूतीकृता सजनस्वभावस्तुतिः १०३१-१०३२ ४२८-४२९ " यतस्त्वन्मूलकैव मञ्जर्या विरहपीडा अतस्त्व
मेव तस्याः शरणम् " इति दृष्टान्तोपपत्ति. पूर्वकं दूतीकृता मञ्जरीस्वीकाराभ्यर्थना ... १०३३-१०१ ४३०-४३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com