________________
विषयानुक्रमणी।
आर्याङ्काः पृष्ठाङ्काः इति उदयनेन वासवदत्तां प्रति प्रयुक्ता
चाटूक्तिः ... ... ... ९१७-९१८ ३६२ ततो वासवदत्ताकृतां कामदेवपूजामदृष्टा केवलं
तत्कृतामुदयनपूजां दृष्टवत्या सागरिकया उदयनस्य मूर्तिमत्कामत्वेन ग्रहणम् ... ९१९
३६२ एवं शृङ्गाररसनिममे उदयने वैतालिक: "नपतयः
सायन्तने आस्थाने उदयनं द्रष्टुकामा:सन्ति "
इति नेपथ्ये उच्चैरुवाच ... ... ९२०-९२१ ३६३-३६४ बैतालिकेनोच्चारितं ' उदयन ' इति वत्सराजस्य
नामान्तरं श्रुत्वा सागरिका “ यं सत्कृत्य तात: ( सिंहलेश्वरः) मां ददौ स एवायमुदयनः" इति ज्ञात्वा सविस्मया प्रवृद्धरागा च भूत्वा केनाप्यहं नावलोकनीया इति
मनसिकृत्वा रङ्गभूम्या निर्जगाम ... १२२-९२४ ३६५-३६६ तत उदयनोऽपि " सन्ध्यातिक्रमकाल:सम्प्राप्त:" इति वयस्यं प्रत्युक्त्वा सर्वैः सह निश्चक्राम ... ९२५-९२८ ३६६-३६८
इति रत्नावलीनाटिकाङ्कप्रयोगसमातिः। एवमङ्कप्रयोगे समाप्ते विकराला मञ्जर्याख्यानोक्तसमरभटस्य अङ्कप्रयोगगुणवर्णनविषयक
भाषणमनुवदति ... ... ... ९२९-९४७ ३६९-३७९ तत्र समरभटेन स्वस्य नाट्यप्रयोगगतगुणदोष
ज्ञानामावकथनेन कृता विनयोक्तिः तत: संतुष्टेन समरभटेन नाट्याचार्याय पारि.
तोषिकदानम् ... वाक्प्रपञ्चैकसाराणां स्वामिनां स्वसेवकान् प्रति
धनदानं विना क्रियमाणानां मिथ्यासान्त्वनादियुक्तोक्तीनामनुवाद: समरभटकृतः ... ९३२ समरभटकृतं रत्नावल्यङ्कप्रयोगगतनाट्यगीतवाद्य
गुणनिरूपणम् ... ... ... ९३९-९४७ ३७३-३७९
... ९३०
.
"
३७०
९३८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com