________________
विषयानुक्रमणी।
आयङ्काः पृष्ठाङ्काः प्रासादारोहणेन वसन्तोत्सवावलोकनार्थ विज्ञप्तिः, ततः स्वकार्यनिष्पत्त्यै निर्गमनं च ... ८८५-८८६ ३४३-३४४ ततः प्रासादगतेन उदयनेन रङ्गं प्रविश्य
आत्मना दृष्टस्य पौरजननृत्यादिक्रीडितस्य स्ववयस्यविदूषकं प्रति कृतं वर्णनम् ... ८८७-८९५ ३४६-३५० तदनु उदयनमहिष्या वासवदत्तया प्रहितयोश्चे
ट्यो रङ्गप्रवेशो वर्णनं च ... ... ८९६-८९७ ३५१ उद्वलितनयनेन उदयनेन कृतं तयोश्चेट्योर्च___ त्यस्य वर्णनम् ... ... ... ८९८-९०३ ३५२-३५५ तत उदयनानुज्ञया विदूषकेन वसन्तकेन तयो. __ श्चेट्योर्मध्ये कृतं नृत्यम् ... ... ९०४ ।
३५५ नृत्यसमाप्तौ चेटीभ्यामुदयननृपतिं प्रति " अद्य
मया त्वत्समक्षं मकरध्वजस्य पूजा कर्तव्या इति मे मनसि वर्तते " इति वासवदत्तासं
देशनिवेदनं, ततश्चेट्यो रङ्गानिष्क्रमणम् ... ९०५-९०९ ३५६-३५८ ततश्चेटीसहिताया वासवदत्तायाः प्रवेशः, तथा
पूजोचितवस्तुहस्तायाः सागरिकापरनाम्न्या
रत्नावल्या अविदितं वासवदत्तानुगमनम् ... ९१० ३५९ ततः सागरिका उदयनस्य दृष्टिगोचरा यथा न
भवेत्तथा यतमाना वासवदत्ता तत्र सागरिका दृष्वा क्षुब्धचित्ता तां ततोऽवरोधं प्रेषयितुं
काञ्चनमालाख्यां चेटीमादिदेश ... ... ९११-९१२ ३५९-३६० ततः सा चेटी सागरिका तत्स्थानाद्गन्तुमादिदेश ... ९१३ सागरिका तु तत्स्थलात्कानिचित्पदानि गत्वा
तत्रत्यकामपूजाप्रकारावलोकनेच्छया सिन्दुवारवृक्षतिरोहिता तस्थौ ... ... ९१४-९१५ ३६०-३६१ अत्रान्तरे वासवदत्ता उदयनसमीपं गत्वा
" जयतु देव: " इत्युवाच ... ... ९१६ तत: " त्वक्रियमाणपूजासमाप्तौ त्वत्करस्पर्शा
भावान्मदनः खिमो भविष्यतीति तर्कयामि" Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com