________________
विषयानुक्रमणी।
पृष्ठाङ्काः ततः समस्भटस्य मञ्जरीविषयकं भावं ज्ञात्वा
तस्य सचिवेन वेश्यानिन्दापूर्वकं कृता कुलटागमनप्रशंसा ... ...
... ... ८११-८१२ २९६ बत्र दूतीमुखेन परनारी प्रति प्रलोभनादिवाच्य
प्रकारवर्णनं समरभटसचिवकृतम् ... ८१३-८२९ २९८-३०८
कामुकं प्रति परकीयाविषये दूतीवचनप्रकारः ... ८३०-८३२ ३०८-३०९ चौर्यसुरतकेलिसक्तयोः परकीयापरपुरुषयोः संभो
गशङ्गारारम्भादिकवर्णन समरभटसचिवकृतम् ... ८३३-८४३ ३०९-३१६
परनारीकृतः शोकगर्भ: कामुकोपालम्मः ... ८४४-८५५ ३१७-३२२ एवमुक्तकुलटासंगसुखवर्णनेन समरभटसचिवकृतं
वेश्यारतातिशायिकुलटासुरतोत्कर्षवर्णनम् ... ८५६-८६१ ३२३-३२७ ततः समरभटसचिवकृतां वेश्यारतनिन्दा निरा
कृत्य स्वपक्षसमर्थनाय मञ्जरीजनन्या कृतं भाषणम्
... ८६२-८७४ ३२९-३३५ तत्र समरभटसचिवस्य निन्दा ...
... ८६३ ग्राम्यरतवर्णनम् ... ... ... ८६४-८६५. ३३०-३३१ प्राम्यविटवर्णनम् ... ... ... ८६६-८६८ ३३१-३३२
ग्राम्यदूतीवचनप्रकारवर्णनम् ... ... ८८९-८७४ ३३३-३३५ तत उक्तप्रकारेण भाषमाणां मञ्जरीजननी निवार्य
नाट्याचार्येण समरभटस्य संगीतशास्त्रप्रावीण्यप्रशंसापूर्वकं स्वशिक्षितनटीकर्तृकस्य रत्नावली नाटिकैकाङ्कप्रयोगस्यावलोकनार्थ कृता तत्प्रार्थना तथा समरभटाज्ञया अङ्कप्रयोगारम्भश्च
... ८७५-८८० ३३६-३३८ ततो गीतवाद्यपुरःसरं रत्नावल्यङ्कप्रयोग: सूत्रधा
रनट्योः प्रवेश: संलापश्च, तथा पात्रागमन
सूचनानन्तरं तयो रङ्गान्निष्कमणम् ... ८८१-८८४ ३३९-३४३ कथोद्धातमाश्रित्य प्रविष्टस्य अमात्ययौगन्धरा
यणस्य उदयनापराभिधानं वत्सराजं प्रति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com