________________
विषयानुक्रमणी।
आर्याङ्काः पृाङ्काः स राजपुत्र: समरभटो देवमन्दिरे नियोगिभिर्दत्ते
आसने उपविश्य तत्रत्यान् वणिग्जननर्तक
प्रभृतीन् कुशलवार्ती पप्रच्छ ... ... ७५६-७६० २६३-२६५ तदा वैतालिकेन जयशब्दपुरःसरं कृता समरभटराजपुत्रस्य प्रभाव-शत्रुविनाश-सौभाग्यकी
ादीनां श्लेषाद्यलङ्कारयुक्ता स्तुतिः ... ७६१-७८७ २६५ २७८ समरभटो वैतालिककृतस्तुतिसंतुष्टः तं साधुवादे
नाभिनन्द्य कदाचित्पुर' पठितं आर्या युग्म
पुनः पठितुमादिदेश ... ... ७८८-७८९ २७९-२८१ ततः समरभटाज्ञामनुसृत्य वैतालिको बहजानि___ पुरुषविषयकं आर्यायुग्मं पपाठ ... ... ७९०-७९२ २७९-२८१ अनन्तरं समरभटो वैतालिकं प्रति स्वानुग्रह
बोधकं मस्तकचलनं विधाय तत्र वर्तमानं नृत्याचार्य “ अत्र कीदृशं सङ्गीतं वर्तते " इति पृष्टवान् ... ... ... ७९३
२८२ नृत्याचार्योऽवादीत् “ अस्मिन्स्थाने वणिजो
नायकाः, वेश्याः कपटनिपुणाः कामुकासक्ता धनार्जनरताश्च, अतस्तासां चित्तस्थैर्याभावानाटये सौष्ठवं नास्ति, अहं च विद्यारसिके श्रीहर्षे दिवं गते उत्तेजनाभावादत्र तीर्थयात्रास्थानमिति कृत्वा आगतोऽस्मि " इति ... ७९४-८०० २८२-२८५ पुनर्नृत्याचार्य उवाच " तथापि जीविकार्थमेता
मम शिष्या नट्यो रत्नावलीनाटिकाभिनयम
भ्यस्यन्ति " इति ... ... ... ८०१ ततो नृत्याचार्यो रत्नावलीनाटिकागतविविधभूमि
कानुकरणचतुरा नटी: निर्दिश्य सिंहलराजकन्यारत्नावलीभूमिकाभिनयनिपुणां मञ्जरी तत्कौशल्यवर्णनपूर्वकं दर्शयामास
... ८०२-८०९ २८६-२९२ एवं मञ्जरीदर्शने राजपुत्रस्तां साभिलाषमवलो
क्य वेत्रदण्डेन पस्पर्श ... ... ८१० २९५
२८२
२-८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com