________________
ततः तस्याये पूर्वं तेन कामुकेन सह सहकार - तरुमूले स्थितया मालत्या श्रुतानां विलासिजनानां कामोद्दीपकवचनानां कर्तव्यस्य वर्णनस्योपदेश:
विषयानुक्रमणी ।
...
...
पूर्व मालत्या सह तेन कामुकेन कृतानां जलक्रीडाविशेषाणां कर्तव्यस्य वर्णनस्योपदेशः ततः सुश्लिष्टहावविधि- कामालसगात्रविजृम्भितगूढस्थानप्रकटनादीनां
स्वानुरागप्रकाश
कानां निरुक्तकामुक वशीकरण साधनानां प्रयोगस्योपदेशः
अनन्तरं 66
...
तव वियोगे न मम दोष:, किन्तु त्वमन्यस्यामासक्तः इति कथितवतस्त्वद्वयस्यस्य पैशुन्यमेव तत्र कारणम्, एवमेव दुर्जना: साधून्वञ्चयन्ति इदानीमनुतापेन मम सर्वाङ्गाणि पच्यन्ते, किं बहुना अहं भवद्गृहे दासीभावेनापि स्थास्यामि " इति मालत्या कर्तव्यस्य
कामुक वशीकरणाय प्रार्थना दिप्रकारस्योपदेशः ईदृशैरुपायैः पुनर्वशीकृतो निरुक्तकामुको धनापहारं कृत्वा परित्याज्य इति मालतीं प्रति विकराला कृतः उपदेशः
ततो मालतीं प्रति स्वकृतोपदेशदाढर्याय दृष्टान्तरूपेण विकरालाकृतो मञ्जर्याख्यानप्रारम्भः (मञ्जर्याख्यानम् )
सिंहभटनाम्नो राज्ञः पुत्रः समरभटाभिधान आसीत् । स कदाचिदयपरिवारः श्रीकाशीविश्वनाथदर्शनाय देवमन्दिरं गतः ॥ तत्र समरभटस्य वर्णनम् देवमन्दिरस्थविटचेटिकादि संलापवर्णनम्
...
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
...
...
...
...
...
आर्याङ्का:
पृष्ठाङ्का:
६७२-६८४ २२४-२३१
६८५-६९१ २३२-२३५
६९२-६९३ २३५-२३६
६९४-७३१ २३७-२५३
७३६
७३२-७३५ २५३ - २५५
२५५
७३७–७५५ २५६-२६३ ७३९–७४२ २५७-२५८ ७४३-७५५-२५८- २६३
www.umaragyanbhandar.com