________________
ततः सुन्दरसेन गुणवर्णनपूर्वकं " लाघवात्प्रणयाद्वा यदसाधु प्रतिकूलं वा आचरितं तत्क्षन्तव्यम् " इति सुन्दरसेनं प्रति हारलता - कृतमन्तिमभाषणम्
...
तत:
“ अन्योन्यप्रेमपाशबद्धानां वियोगजनको मृत्युः विवेको वा " इति तात्पर्यकाया आर्यायाः केनचित्स्व प्रस्तावेन पठनम् निरुक्तार्याश्रवणानन्तरं " गच्छामि प्रिये, सुखमास्स्व " इत्युक्त्वा गते सुन्दरसेने प्रियविरहसहनाक्षमाया हारलताया वटतरुमूले प्राण
वियोग: ततः पश्चादागतपथिकं प्रति हारलतास्वास्थ्यवि
षये सुन्दरसेनकृतः प्रश्नः
पथिकेन सुन्दरसेनं प्रति हारलताया मरणवार्ता
कथनम्
...
...
विषयानुक्रमणी ।
...
...
...
हारलतामरणवार्ताश्रवणानन्तरं शोकविव्हलशरीरेण सुन्दरसेनेन तद्विविधगुणवर्णनपूर्वकं कृतो विलाप: ततो गुणपालितेन विलपन्तं सुन्दरसेनमवधीर्य चितां विरचय्य हारलतादेहस्य अग्निसात्करणम् तदा चिताप्रवेशार्थं कृतमतौ सुन्दरसेने " विवेकिना पुरुषेण स्त्रीधर्मे अनुमरणे मतिर्न कार्या, किन्तु संसारमोक्षोपायः संन्यासो ग्रहीतव्यः ” इत्यर्थिकाया आर्याया: केनचित्स्वप्रस्तावात्पठनम् निरुक्तार्याश्रवणोत्तरं सुन्दरसेनकृतः संन्यासग्रह
णनिश्चयः तत आत्मानं त्यक्तुमनिच्छता बालसुहृदा गुणपालितेन सह संन्यासं गृहीत्वा सुन्दरसेनस्य
वनं प्रति गमनम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
800
...
...
...
...
...
...
...
आर्याङ्काः
४५७-४६४ १२०-१२३
४६५–४६६१. २३-१२४
४६७-४७२ १२४-१२६
४७३
४७४
पृष्ठाङ्काः
४९०
४९२-४९१
४७५-४८९ १२६-१३७
१२६
४९६-४९७
१२६
१३७
१३८
४९३ - ४९५ १३९ - १४०
१४१
www.umaragyanbhandar.com